पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ९] मन्वर्थमुक्तावलीसंवलिता। ३४९ फलं त्वनभिसंधाय क्षेत्रिणां बीजिनां तथा । प्रत्यक्षं क्षेत्रिणामों बीजायोनिगरीयसी ॥५२ ॥ फलमिति ॥ यदस्यामुत्पत्स्यतेऽपत्यं तदावयोरुभयोरेवैवं यत्र नियमो न कृतस्तत्र निःसंदिग्धमेव क्षेत्रिणोऽपत्यम् । उक्तरीत्या बीजाक्षेत्रं बलवत् ॥ ५२ ॥ क्रियाभ्युपगमाः६५ ॥ जार्थ यत्मदीयते । तस्येह भागिनौ दृतः परीजी क्षेत्रिक एव च ॥ ५३ ।। क्रियेति ॥ यदत्रापत्यं भविष्यति तदावयोरेवेति नियम्यैतत्क्षेत्रं स्वामिना वीजवपनार्थं यद्वीजिनो दीयते तस्यापत्यस्य लोके वीजिक्षेत्रिणौ द्वावपि भागिनौ दृष्टौ ॥ ५३॥ ओघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति । क्षेत्रिकस्यैव तद्बीजं न वप्ता लभते फलम् ॥ ५४ ॥ ओघेति ॥ यद्वीजं जलवेगवाताभ्यामन्यदीयक्षेत्रादानीतं यस्य क्षेत्रे जायते तत्क्षेत्रस्वामिन एव तद्रीजं भवति, नतु येन बीजमुप्तं स तत्फलं लभते । एवं च स्वभार्याभ्रमेणापरभार्यागमने ममायं पुत्रो भवितेत्यवगमेऽपि क्षेत्रिण एवाप- त्यमित्यनेन दर्शितम् ॥ ५४ ॥ एष धर्मो गवाश्वस्य दास्युष्ट्राजाविकस्य च । विहंगमहिषीणां च विज्ञेयः प्रसवं प्रति ॥ ५५ ॥ एप इति ॥ एपैव व्यवस्था गवावादीनां संततिं प्रति ज्ञातव्या । यत्क्षेत्रस्वा- म्येव गवाश्वादेः संततिस्वामी नतु वृपभादिस्वामी । नियमे तु कृते सत्येतयोरेव संततिस्वाम्यम् ॥ ५५॥ एतद्वः सारफल्गुत्वं बीजयोन्योः प्रकीर्तितम् । अतः परं प्रवक्ष्यामि योषितां धर्ममापदि ॥५६॥ एतदिति ॥ एतद्वीजयोन्योः प्राधान्याप्राधान्यं युष्माकमुक्तम् । अतोऽनन्तरं स्त्रीणां संतानाभावे यत्कर्तव्यं तद्वक्ष्यामि ॥ ५६ ॥ भ्रातुर्येष्ठस्य भार्या या गुरुपत्न्यनुजस्य सा । यवीयसस्तु या भार्या स्नुषा ज्येष्ठस्य सा स्मृता ॥ ५७ ॥ भ्रातुरिति ॥ ज्येष्टस्य भ्रातुर्या भार्या सा कनिष्ठस्य भ्रातुर्गुरुपत्नी भवति । कनि- ष्ठस्य च भ्रातुर्या भार्या सा ज्येष्ठभ्रातुः स्नुषा मुनिभिः स्मृता ॥ ५७ ॥ ज्येष्ठो यवीयसो भार्या यवीयान्वाग्रजस्त्रियम् । पतितौ भवतो गत्वा नियुक्तावप्यनापदि ॥ ५८ ॥ मनु० ३.