पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुस्मृतिः। [ अध्यायः ९ बीजस्येति ॥ वीजक्षेत्रयो/जं प्रधानमभिधीयते । यस्मात्सर्वेषां भूतारब्धा- नामुत्पत्तिबीजगतवर्णस्वरूपादिचिलैरुपलक्षिता दृश्यते ॥ ३५ ॥ यादृशं तूप्यते बीजं क्षेत्रे कालोपपादिते । ताग्रोहति तत्तस्मिन्बीजं खैर्व्यञ्जितं गुणैः ॥ ३६॥ यादृशमिति ॥ यजातीयं बीजं ब्रीह्यादि ग्रीष्मादिकाले वर्षादिना संस्कृते क्षेत्रे उप्यते तजातीयमेव तद्दोजमात्मीयैर्वर्णादिभिरुपलक्षितं तस्मिन्क्षेत्रे जायते ॥ ३६॥ एवमन्वयप्रकारेण बीजप्राधान्यं प्रदर्य व्यतिरेकमुखेन दर्शयितुमाह- इयं भूमिर्हि भूतानां शाश्वती योनिरुच्यते । न च योनिगुणान्कांश्चिद्धीजं पुष्यति पुष्टिषु ॥ ३७॥ इयमिति ॥ हिरवधारणे । इयमेव भूमिभूतारब्धानां तरुगुल्मलतादीनां नित्या योनि. कारणं क्षेत्रात्मकं सर्वलोकैरुच्यते । नच भूम्याख्ययोनिधर्माम्कांश्चिदपि मृत्स्वरूपत्वादीन्बीजं स्वविकारेप्वड्डरकाण्डाद्यवस्थासु भजते। भजत्यर्थत्वात्पुष्यते. सकर्मता । तस्माद्योनिगुणानुवर्तनाभायान्न क्षेत्रप्राधान्यम् ॥ ३७ ॥ भूमावप्येककेदारे कालोप्तानि कृषीवलैः । नानारूपाणि जायन्ते बीजानीह स्वभावतः॥३८॥ अपि च भूमाविति ॥ भूमावेकस्मिन्नपि केदारे कर्षकैर्वपनकालोप्सानि ब्री- हिमुद्गादीनि नानारूपाण्येव बीजस्वभावाजायन्ते नतु भूमेरेकत्वादेकरूपाणि भवन्ति ॥ ३८॥ त्रीहयः शालयो मुद्भास्तिला माषास्तथा यवाः । यथाबीजं प्ररोहन्ति लशुनानीक्षवस्तथा ॥ ३९ ॥ तथा हि व्रीय इति ॥ ब्रीहयः षष्टिकाः, शालयः कलमाद्याः, तथा मुद्गादयो बीजस्वभावानतिक्रमेण नानारूपा जायन्ते ॥ ३९ ॥, अन्यदुतं जातमन्यदित्येतन्नोपपद्यते । उप्यते यद्धि यदी तत्तदेव प्ररोहति ॥४०॥ एवं च सति अन्यदिति ॥ ब्रीहिरुतो मुद्गादिर्जायत इत्येतन संभवति । यस्माद्यदेव बीजमुप्यते ततदेव जायते । एवं बीजगुणानुवर्तनाक्षेत्रधर्माननुवृतेश्च व्रीह्यादौ मनुष्येष्वपि बीजप्राधान्यम् ॥ ४० ॥ संग्रति क्षेत्रप्राधान्यमाह- तत्प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना। आयुष्कामेन वप्तव्यं न जातु परयोषिति ॥४१॥