अध्यायः ९]
मन्वर्थमुक्तावलीसंवलिता।
३३९
भार्येति ॥ पुत्रभार्यादासास्त्रयोऽमी निर्धना एव मन्वादिभिः स्मृताः । यसाद्य-
द्धनं तेऽर्जयन्ति यस्य ते भार्यादयस्तस्य तद्धनं भवति । एतच्च भार्यादीनां पारत-
न्यप्रदर्शनार्थपरम् । अध्यन्यादेः पड्डिधस्य स्त्रीधनस्य वक्ष्यमाणत्वात् धनसा-
ध्यादृष्टार्थकर्मोपदेशार्थं च भार्यादीनां पत्न्यधिकरणे पत्न्यर्थेऽपि यागाधिकारस्यो-
क्तत्वात् । स्त्रीपुंसयोर्मध्ये एकधने चानुमतिद्वारेण स्त्रिया अपि कर्तृत्वात् ॥४१६
विस्रब्धं ब्राह्मणः शूद्राद्रव्योपादानमाचरेत् ।
नहि तस्यास्ति किंचित्वं भर्तृहार्यधनो हि सः॥ ४१७ ।।
विस्रब्धमिति ॥ निर्विचिकित्समेव प्रकृताहासशूद्राद्धनग्रहणं कुर्याद्राह्मणः ।
यतस्तस्य किंचिदपि स्वं नास्ति । यस्माद्भर्तृग्राह्यधनोऽसौ । एवं चापदि बलादपि
दासाब्राह्मणो धनं गृह्णन्न राज्ञा दण्डनीय इत्येवमर्थमेतदुच्यते ॥ ४१७ ॥
वैश्यशूद्रौ प्रयत्नेन स्वानि कर्माणि कारयेत् ।
तौ हि च्युतौ स्वकर्मभ्यः क्षोभयेतामिदं जगत् ॥ ४१८ ॥
वैश्येति ॥ वैश्यं कृष्यादीनि शुद्धं च द्विजातिशुश्रूषादीनि कर्माणि यत्नतो
राजा कारयेत् । यस्मात्तौ स्वकर्मभ्यच्युतावशास्त्रीयोपार्जितधनग्रहणमदादिना
जगदाकुलीकुर्याताम् ॥ ४१८ ॥
अहन्यहन्यवेक्षेत कर्मान्तान्वाहनानि च ।
आयव्ययौ च नियतावाकरान्कोशमेव च ॥ ४१९ ॥
अहनीति ॥ प्रत्यहं तदधिकृतद्वारेण प्रारब्धदृष्टादृष्टार्थकर्मणां निप्पत्तिं नृपति-
निरूपयेत् । तथा हस्त्यश्वादीनि किमद्य प्रविष्टं किं निःसृतमिति, सुवर्णरत्नोत्पत्ति-
स्थानानि, भाण्डागारं चावेक्षेत । व्यवहारदर्शनासक्तोऽपि राजा धर्मान्न परित्यजे-
दिति दर्शयितुमुक्तस्यापि पुनर्वचनम् ॥ ४१९ ॥
एवं सर्वानिमात्राजा व्यवहारान्समापयन् ।
व्यपोह्य किल्विषं सर्वं प्राप्नोति परमां गतिम् ॥ ४२० ॥
इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायामष्टमोऽध्यायः ॥८॥
एवमिति ॥ एवमुक्तप्रकारेणैतान्सर्वानृणादानादीन्व्यवहारांस्तत्त्वतो निर्णये-
नान्तं नयन्पापं सर्वमपहाय स्वर्गादिप्राप्तिरूपामुत्कृष्टां गतिं लभते ॥ ४२० ॥
इति श्रीकुल्लूकभट्टविरचिताया मन्वर्थमुक्तावल्यामष्टमोऽध्यायः ॥ ८ ॥
अथ नवमोऽध्यायः।
पुरुषस्य स्त्रियाश्चैव धर्मे वर्मनि तिष्ठतोः ।
संयोगे विप्रयोगे च धर्मान्वक्ष्यामि शाश्वतान् ॥१॥
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३७३
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
