पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१२ मनुस्मृतिः। [अध्यायः ८ गुल्मानिति ॥ गुल्मान्प्रकाण्डरहितान्वेणूंश्च प्रचुरकण्टकत्वाल्पकण्टकत्वादिभेदेन नानाप्रकारान्सीमावृक्षान्वल्लीलताः स्थानानि कृत्रिमोन्नतभूभागान् शरान् कुन्ज- कगुल्मांश्च प्रचुराल्पभोगबेनादरार्थं पृथनिर्दिष्टान्सीमालिङ्गभूतान्कुर्यात् । एवं कृते सीमा न नश्यति ॥ २४७ ॥ तडागान्युदपानानि वाप्यः प्रस्रवणानि च । सीमासंधिषु कार्याणि देवतायतनानि च ॥ २४८ ॥ तडागानीति ॥ तडागकूपदीर्घिकाजलनिर्गममार्गदेवगृहाणि सीमारूपेषु ग्रामढ- यसंधिस्थानेषु कर्तव्यानि । एतेपु सीमानिर्णयाय विख्याप्य कृतेषूदकाद्यर्थजना अपि श्रुतिपरंपरया चिरकालेऽपि साक्षिणो भवन्ति ॥ २४८ ॥ उपच्छन्नानि चान्यानि सीमालिङ्गानि कारयेत् । सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम् ॥ २४९ ॥ उपच्छन्नानीत्यादि ॥ सीमानिर्णये सर्वदास्मिल्लोके मनुष्याणां विभ्रममज्ञानं दृष्ट्वामिहितव्यतिरिक्तानि गूढानि वक्ष्यमाणानि सीमाचिह्नानि कारयेत् ॥ २४९ ॥ अश्मनोऽस्थीनि गोवालांस्तुषान्भस कपालिकाः। करीपमिष्टकाङ्गारांश्छर्करा वालुकास्तथा ॥ २५० ॥ यानि चैवंप्रकाराणि कालाद्भूमिर्न भक्षयेत् । तानि संधिषु सीमायामप्रकाशानि कारयेत् ॥ २५१ ॥ अश्मन इति ॥ यानीति ॥ प्रस्तरास्थिगोवालतुषभस्मकर्पटिकाशुष्कगोमयपक्केष्ट- काङ्गारपाषाणकर्परसिकता अन्यान्यप्येवंप्रकाराणि कालाञ्जनकार्पासास्थिप्रभृतीनि यानि चिरकालेनापि भूमिरात्मसान्न करोति तानि ग्रामयोः संधिषु सीमायां 'प्रक्षि- प्य कुम्भेप्वेतानि सीमान्तेषु निधापयेत्' इति बृहस्पतिवचनात्स्थूलपापाणव्यतिरि- तानि कुम्भेषु कृत्वा प्रच्छन्नानि भूमौ निखाय धारयेत् ॥ २५० ॥ २५१ ॥ एतैलिऑनयेत्सीमां राजा विवदमानयोः । पूर्वमुक्त्या च सततमुदकस्यागमेन च ॥ २५२ ।। एतैरिति ॥ विवदमानयोामयोः प्रागुक्तैरेतैरुक्तचिह्न राजा सीमामुन्नयेत् वसतोः पुनरविच्छिन्नया भुक्त्या सीमानिर्णयो नतु त्रिपुरुषादिकतया । तस्याधिः सीमेति पर्युदस्तत्वात् । ग्रामद्वयसंधिस्थनद्यादिप्रवाहेण च पारावारग्रामयोः सीमां निश्चिनुयात् ॥ २५२ ॥ यदि संशय एव स्याल्लिङ्गानामपि दर्शने । साक्षिप्रत्यय एव स्यात्सीमावादविनिर्णयः॥ २५३ ॥