अध्यायः ८]
मन्वर्थमुक्तावलीसंवलिता।
a
निक्षेपो यः कृतो येन यावांश्च कुलसंनिधौ ।
तावानेव स विज्ञेयो विब्रुवन्दण्डमर्हति ॥ १९४ ॥
निक्षेप इति ॥ यः सुवर्णादिवित्परपरिमितो येन साक्षिसमक्षं निक्षेपः कृतस्तन्त्र
परिमाणादिविप्रतिपत्तौ साक्षिवचनात्तावानेव विज्ञातव्यः । विप्रतिपत्तिं कुर्वन्नप्ये-
तदुक्तानुसारेण दण्डं दाप्यः ॥ १९४ ॥
मिथो दायः कृतो येन गृहीतो मिथ एव वा ।
मिथ एव प्रदातव्यो यथा दायस्तथा ग्रहः ॥ १९५॥
मिथो दाय इति ॥ रहसि येन निक्षेपोऽर्पितो निक्षेपधारिणा च रहस्येव गृहीतः
स निक्षेपो रहस्येव प्रत्यपणीयः। न प्रत्यर्पणे साक्ष्यपेक्षा। यस्माद्येनैव प्रकारेण दानं
तेनैव प्रकारेण प्रत्यर्पणं दातव्यमिति श्रवणान्निक्षेपधारिणोऽयं नियमविधिः ।
'यो यथा निक्षिपेद्धस्त' इति तु निक्षेनियमार्थ, ग्रहीतव्य इति श्रवणात् । अतो
न पौनरुक्त्यम् ॥ १९५ ॥
निक्षिप्तस्य धनसैवं प्रीत्योपनिहितस्य च ।
राजा विनिर्णयं कुर्यादक्षिण्वन्न्यासधारिणम् ॥ १९६॥
निक्षिप्तस्येति ॥ राज्ञा निक्षितस्य धनस्यामुद्रस्य मुद्रादियुतस्य वोपनिधिरू-
पस्य तथा प्रीत्या कतिचित्कालं भोगार्थमर्पितस्यानेनोक्तप्रकारेण न्यस्तधनधारिणम-
पीडयनिर्णयं कुर्यात् ॥ १९६ ॥
विक्रीणीते परस्य स्खं योऽस्वामी स्वाम्यसंमतः ।
न तं नयेत साक्ष्यं तु स्तेनमस्तेनमानिनम् ॥ १९७ ॥
विक्रीणीत इति ॥ अस्वामी यः स्वामिना चाननुगतः परकीयं द्रव्यं विक्रीणीते
वस्तुतश्चौरमचौरमात्मानं मन्यमानं तं साक्षित्वं न कारयेत् । न कुत्रचिदपि प्रमा-
णीकुर्यादित्यर्थः ॥ १९७ ॥
अवहार्यों भवेच्चैव सान्वयः षट्शतं दमम् ।
निरन्वयोऽनपसरः प्राप्तः स्यान्चौरकिल्बिषम् ॥ १९८ ॥
अवहार्य इति ॥ एष परस्वविक्रयी यदि स्वामिनो भ्रात्रादिरूपत्वेन सान्वयः
संबन्धी भवति तदा षट् पणशता
तान्यवहार्यों दण्डनीयः । यदि पुनः स्वामिनः
संबन्धी न भवति, अनपसरश्च स्यात्, अपसरत्यनेनास्मात्सकाशाद्धनमित्यपसरः
प्रतिग्रहक्रयादिः स यस्य स्वामिसंबन्धिपुत्रादेः सकाशान्नास्ति तदा चौरसंबन्धि
पापं प्राप्नोति । तद्वद्दण्डनीय इत्यर्थः ॥ १९८ ॥
अस्वामिना कृतो यस्तु दायो विक्रय एवं वा ।
अकृतः स तु विज्ञेयो व्यवहारे यथा स्थितिः॥ १९९ ॥
अस्वामिनेति ॥ अस्वामिना यत्कृतं यद्दत्तं विक्रीतं वा तदकृतमेव बोद्धव्यम् ।
व्यवहारे यथा मर्यादा तथा कृतं न भवतीत्यर्थः ॥ १९९ ॥
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३३७
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
