पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९८ मनुस्मृतिः। [ अध्यायः ८ मत्तोन्मत्तेति ॥ मद्यादिना मत्तः, उन्मत्तो, व्याध्यादिपीडितोऽपहतास्वतन्त्रबा- लवृद्धरस्वतन्त्रत्वेन पितृभ्रातृनियुक्तादिव्यतिरेकेण कृत ऋणादानव्यवहारो न सिद्ध्यति ॥ १६३ ॥ सत्या न भाषा भवति यद्यपि स्यात्प्रतिष्ठिता। बहिश्चेद्भाप्यते धर्मानियताव्यावहारिकात् ॥ १६४ ॥ सत्येति ॥ इदं मयानुष्टेयमित्येवमादिका भाषा लेख्यादिना स्थिरीकृतापि यदि शास्त्रीयधर्मात्पारंपत्सिब्यवहाराच्च बहिर्भाप्यते सा सत्या न भवति तदर्थों नानुष्टेयः ॥ १६४ ॥ योगाधमनविक्रीतं योगदानप्रतिग्रहम् । यत्र वाप्युपधिं पश्येत्तत्सर्व विनिवर्तयेत् ॥ १६५ ॥ योगाधमनेति ॥ योगशब्दश्छलवाची । छलेन ये बन्धकविक्रयदानप्रतिग्रहाः क्रियन्ते न तत्वतोऽन्यत्रापि निक्षेपादौ यत्र छद्म जानीयात् । वस्तुतो निक्षेपादि न कृतं तत्सर्वं निवर्तते ॥ १६५ ॥ ग्रहीता यदि नष्टः स्यात्कुटुम्बार्थे कृतो व्ययः। दातव्यं बान्धवैस्तत्स्यात्प्रविभक्तैरपि स्वतः ॥ १६६ ॥ ग्रहीतेति ॥ ऋणग्रहीता यदि मृतः स्यात्तेन पूर्वविभक्ताविभक्तसर्वभ्रातृकुटुम्ब- संवर्धनार्थं तहणव्ययः कृतस्तदा तदृणं विभक्तरविभक्तैश्च स्वधनादातव्यम्॥१६६॥ कुटुम्बार्थेऽध्यधीनोऽपि व्यवहारं यमाचरेत् । स्वदेशे वा विदेशे वा तं ज्यायान्न विचालयेत् ॥ १६७ ।। कुटुम्बार्थ इति ॥ तद्देशस्थे देशान्तरस्थे वा स्वामिनि स्वामिसंबन्धिकुटुम्ब- व्यानिमित्तं दासोऽपि यदृणादानादि कुर्यात्स्वामी तत्तथाप्यनुमन्येत ॥ १६७ ।। बलाद्दत्तं बलाद्भुक्तं बलाद्यच्चापि लेखितम् । सर्वान्बलकृताननकृतान्मनुरवीत् ॥ १६८ ॥ बलाइत्तमित्यादि । बलात्तमप्रतिग्राह्यादि, बलाद्भुक्तं भूम्यादि, बलाल्लेखित चक्रवृद्धिपत्रादि । प्रदर्शनं चैतत् । सर्वान्बलकृतान्व्यवहारान्निवर्तनीयान्मनुराह ।। त्रयः परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम् । चत्वारस्तूपचीयन्ते विष आढ्यो वणिनृपः॥ १६९ ।। त्रयः परार्थ इति ॥ साक्षिणः प्रतिभूः कुलं च धर्मार्थव्यवहारद्रष्टारवय एते परार्थ क्लेशमनुभवन्ति तस्माद्वलेन साक्ष्यं प्रातिभाव्यं व्यवहारेक्षणं च नाङ्गी- कारयितव्याः । चत्वारः पुनः ब्राह्मणोत्तमर्णवणिग्राजानः परार्थदानफलोपादान- णद्रव्यार्पणविक्रयव्यवहारेक्षणरूपं कुर्वाणा धनोपचयं प्रामुवन्ति । तस्माद्विरो