पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] मन्वर्थमुक्तावलीसंवलिता। २८३ स्त्वसाक्षी स्यात्' इति पठितं व्याख्यातं च ।लोभात्मक एकः साक्षी न भवति । एवं चालुब्धो गुणवान्कस्यांचिदवस्थायामेकोऽपि भवतीति । स्त्रियः पुनरात्मशौचादि- युक्ता बह्वयोऽप्यस्थिरबुद्धित्वाहणादानाद्यैः पर्यालोचितव्यवहारे साक्षिण्यो न भव- न्ति । अपर्यालोचिते तु स्तेयवाग्दण्डपारुप्यादौ 'स्त्रियाप्यसंभवे कार्य' इति सा- क्षित्वमुक्तम् । अन्येऽपि ये स्तेयादिदोपैाप्तास्तेऽपि पर्यालोचितव्यवहारे साक्षिणो न स्युः ॥ ७७ ॥ खभावेनैव यड्युस्तद्बाह्यं व्यावहारिकम् । अतो यदन्यदिब्युर्धर्मार्थं तदपार्थकम् ॥ ७८ ॥ स्वभावेनेति ॥ यत्साक्षिणो भयादिव्यतिरेकेण स्वभावाद्ययुस्तब्यवहारनिर्णयार्य प्राह्यम् । यत्पुनः स्वाभाविकादन्यत्कुतोऽपि कारणाद्वदन्ति तद्धर्मविषये निष्प्रयो- जनं वन्न ग्राह्यम् ॥ ७८ ॥ सभान्तः साक्षिणः प्राप्तानार्थप्रत्यर्थिसंनिधौ । प्राविवाकोऽनुयुञ्जीत विधिना बेन सान्त्वयन् ॥ ७९ ॥ सभान्तरित्यादि । सभामध्यं साक्षिणः संप्राप्तानप्रित्यर्थिसमक्षं राजाधिकृतो ब्राह्मणः प्रियोक्तिं रचयन्वक्ष्यमाणप्रकारेण पृच्छेत् ॥ ७९ ॥ यद्वयोरनयोर्वेत्थ कार्येऽस्मिंश्चेष्टितं मिथः । तहत सर्व सत्येन युष्माकं ह्यत्र साक्षिता ॥ ८ ॥ यद्वयोरिति ॥ यद्वयोरर्थिप्रत्यर्थिनोरनयोः परस्परमस्सिन्कार्ये चेष्टितं जानीथ तत्सर्व सत्येन कथयत । यतो युष्माकमत्र साक्षित्वम् ॥ ८० ॥ सत्यं साक्ष्ये ब्रुवन्साक्षी लोकानाप्नोति पुष्कलान् । इह चानुत्तमां कीर्ति वागेपा ब्रह्मपूजिता ॥ ८१ ॥ सत्यमिति ॥ साक्षी साक्ष्ये कर्मणि सत्यं वदन्सन्नुत्कृष्टान्ब्रह्मलोकादीन्प्राप्नोति पुष्कलान्, इह लोकेपु चात्युत्कृष्टां ख्यातिं लभते । यस्मादेषा सत्यात्मिका वाक् चतुर्मुखेन पूजिता ॥ ८ ॥ साक्ष्येऽनृतं वदन्पाशैर्वध्यते वारुणैर्भृशम् । विवशः शतमाजातीस्तस्मात्साक्ष्यं वदेदृतम् ॥ ८२ ॥ साक्ष्य इत्यादि ॥ यस्मात्साक्षी मृषा वाचं कथयन्वरुणसंबन्धिभिः पाशैः सर्प- रज्जुभिर्जलोदरेण परतन्त्रीकृतः शतं जन्मानि यावदत्यर्थ पीड्यते । तस्मात्साक्ष्ये सत्यं ब्रूयात् ॥ ८२॥ सत्येन पूयते साक्षी धर्मः सत्येन वर्धते । तस्मात्सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः॥ ८३ ॥