पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

, 7 - अध्यायः ८] मन्वर्थमुक्तावलीसंवलिता। २७७ अशआदित्वान्मत्वर्थीयोऽच् । अर्थवन्तं गोहिरण्यादिधनविषयस्थं व्यवहारं पश्येत् न त्वहमनेनाक्षिनिकोचनेनोपहसित इत्यादिस्वल्पापराधम्, आत्मानं च तत्त्वनिर्णये स्वर्गादिफलभागिनं, साक्षिणः सत्यवादिनः, देशं कालं च देशकालोचितं स्वरूपं, व्यवहारस्वरूपं गुरुलघुतादिकं पश्येत् ॥ ४५ ॥ सद्भिराचरितं यत्स्याद्धार्मिकैश्च द्विजातिभिः । तद्देशकुलजातीनामविरुद्धं प्रकल्पयेत् ॥ ४६॥ सद्भिरित्यादि ॥ विद्वद्भिर्धर्मप्रधानैर्द्विजातिभिर्यदृश्यमानशास्त्रमनुष्ठितं तद्देशकु- लजात्यविरुद्धमादाय व्यवहारनिर्णयं प्रकल्पयेत् ॥ ४६ ॥ एतत्सकलव्यवहारसाधारणं परिभाषात्मकमुक्तम् । संप्रति ऋणादानमधि- कृत्याह- अधमार्थसिद्ध्यर्थमुत्तमर्णेन चोदितः । दापयेद्धनिकस्यार्थमधमर्णाद्विभावितम् ॥ ४७ ॥ अधमर्णार्थेति ॥ अधमर्थसियर्थं प्रयुक्तधनसियर्थ धनस्वामिना राजा बोधितो वक्ष्यमाणलेख्यादिप्रमाणप्रतिपादितं धनमुत्तमर्णस्याधमग प्रदापयेत् । अधमर्णादुत्तमाय दापयेदित्यर्थः ॥ ४७ ॥ कथं दापयेदित्याह- यैर्यैरुपायैरर्थ खं प्राप्नुयादुत्तमर्णिकः । तैस्तैरुपायैः संगृह्य दापयेदधमर्णिकम् ॥ ४८ ॥ येयरिति ॥ यैर्वक्ष्यमाणैरुपायैः संप्रयुक्तमर्थमुत्तमों लभते तैस्तैरुपायैर्वशी- कृत्य तमर्थ दापयेत् ॥ ४८ ॥ तानुपायानाह- धर्मेण व्यवहारेण छलेनाचरितेन च । प्रयुक्तं साधयेदर्थ पञ्चमेन बलेन च ॥ ४९ ॥ धर्मेणेत्यादि ॥ धर्मादिना प्रयुक्तमर्थ साधयेत् । तत्र धर्मानाह बृहस्पतिः- 'सुहृ-संबन्धिसंदिष्टः साम्ना चानुगमेन च । प्रायेण वा ऋणी दाप्यो धर्म एष उदाहृतः॥' देये धनेऽधमर्णस्याविप्रतिपत्तौ व्यवहारेण । तथा च वक्ष्यति-'अर्थे- ऽपव्ययमानं तु' इति । मेधातिथिस्तु निःस्वो यः स व्यवहारेण दापयितव्यः। अन्य- कर्मोंपकरणं धनं दत्त्वा कृषिवाणिज्यादिना व्यवहारयितव्यः । तदुत्पन्नं धनं तस्मात्तु गृह्णीयादित्याह । छलादीनि त्रीण्याह बृहस्पतिः-'छद्मना याचितं चार्थ- मानीय ऋणिकावली । अन्याहृतादि वाहृत्य दाप्यते तत्र सोपधिः ॥ दारपुत्रपशू- न्हत्वा कृत्वा द्वारोपवेशनम् । यत्रार्थी दाप्यतेऽथ स्वं तदाचरितमुच्यते ॥ वध्वा स्वगृहमानीय ताडनाद्यैरुपक्रमैः । ऋणिको दाप्यते यत्र बलात्कारः प्रकीर्तितः' । मनु० २४