पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] मन्वर्थमुक्तावलीसंवलिता। २७३ धर्मासनमिति ॥ धर्मदर्शनार्थमासन उपविश्य आच्छादितदेहोऽनन्यमना लोक- पालेभ्यः प्रणामं कृत्वा कार्यदर्शनमनुतिष्ठेत् ॥ २३ ॥ अर्थानर्थावुभौ बुद्धा धर्माधर्मी च केवलौ । वर्णक्रमेण सर्वाणि पश्येत्कार्याणि कार्यिणाम् ॥ २४ ॥ अर्थानिति ॥ प्रजारक्षणोच्छेदाद्यात्मकावहिकावर्थानौँ बुवा परलोकाथै धर्मा- धौं केवलावनुरुध्य यथा विरोधो न भवति तथा कार्यार्थिनां कार्याणि पश्येत् । बहुवर्णमेलके ब्राह्मणादिक्रमण पश्येत् ॥ २४ ॥ बायैर्विभावयेल्लिङ्गैर्भावमन्तर्गतं नृणाम् । स्वरवर्णङ्गिताकारैश्चक्षुषा चेष्टितेन च ॥ २५ ॥ बाह्येरिति ॥ बाझैः स्वरादिलि रित्यभिधानादेवावधारितव्यापारः अर्थिप्रत्यर्थि- नामन्तर्गतमभिप्रायं निरूपयेत् । स्वरो गद्दादिः, वर्ण. स्वाभाविकवर्णादन्यादृशो मुखकालिमादि., इङ्गितमधोनिरीक्षणादि:, आकारो देहभवस्वेदरोमाञ्चादिः, चेष्टा हस्तास्फालनादिः ॥ २५ ॥ आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च । नेत्रवविकारैश्च गृह्यतेऽन्तर्गतं मनः ॥ २६ ॥ यस्मात् आकारैरिति ॥ आकारादिभिः पूर्वोक्तैः गत्या स्खलत्पादादिकया अन्तर्गतमनोबुद्धिरूपेण परिणतमवधार्यते ॥ २६ ॥ बालदायादिकं रिक्थं तावदाजानुपालयेत् । यावत्स स्यात्समावृत्तो यावच्चातीतशैशवः ॥ २७ ॥ बालदायेति ॥ अनाथबालस्वामिकं पितृव्यादिभिरन्यायेन गृह्यमाणं तावदाजा रक्षेत् । यावदसौ पत्रिंशदब्दादिकं ब्रह्मचर्यमित्याद्युक्तेन प्रकारेण गुरुकुला- समावृत्तो न भवति तादृशस्यावश्यकबाल्यविगमात् । यस्त्वशक्त्यादिना बाल एव समावर्तते सोऽपि यावदतीतबाल्यो भवति तावत्तस्य धनं रक्षेत् । बाल्यं च षोडशवर्षपर्यन्तम् । 'बाल आषोडशाद्वर्षात्' इति नारदवचनात् ॥२७॥ वशाऽपुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च । पतिव्रतासु च स्त्रीषु विधवाखातुरासु च ॥ २८ ॥ वशेत्यादि ॥ वशासु वन्ध्यासु कृतदारान्तरपरिग्रहः स्वामी निर्वाहार्थोपकल्पि- तधनोपायासु निरपेक्षः । अपुत्रासु च स्त्रीषु प्रोषितभर्तृकासु, निप्कुलासु सपिण्ड- रहितासु, साध्वीषु च स्त्रीषु, विधवासु, रोगिणीषु च यद्धनं तस्यापि बालधनस्येव राज्ञा रक्षणं कर्तव्यम् । अत्र चानेकशब्दोपादाने गोबलीवर्दन्यायेन पुनरुक्ति- परिहारः ॥२८॥