पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः८] मन्वर्थमुक्तावलीसंवलिता। व्यवहारानिति ॥ एवंविधविपक्षमहीक्षिङ्ग्यः प्रजानां रक्षणादवाप्तवृत्तिन्नासा- मेवेतरेतरविवादजपीडापरिहारार्थ, ऋणादानाद्यष्टादशविवाढ़े विरुद्धार्थाथिप्रत्य- र्थिवाक्यजनितसंदेहहारी विचार एव व्यवहारः । तदाह कात्यायनः-'वि ना- नार्थेऽव संदेहे हरणं हार उच्यते । नानासंदेहहरणाझ्यवहार इति स्मृतः' । ता- न्व्यवहारान्द्रष्टुमिच्छन्पृथिवीपनिर्वक्ष्यमाणलक्षणलक्षितैाह्मणैरमात्यैश्च सप्तमा- ध्यायोक्तपञ्चाङ्गमन्नैः सह विनीतो वाक्पाणिपादचापलविरहादनुद्धतः । अविनीते हि नृपे वादिप्रतिवादिनां प्रतिभाक्षयादसम्यगभिधाने तत्त्वनिर्णयो न स्यात् । तादृशो वक्ष्यमाणां सभां प्रविशेत् । व्यवहारदर्शनं चेदं प्रजानामितरेतरपीडायां तत्त्वनिर्णयेन रक्षणार्थं वक्ष्यमाणदृष्टादृष्टार्थककरणफलेनैव फलवत् ॥ ५ ॥ तत्रासीनः स्थितो वापि पाणिमुद्यम्य दक्षिणम् । विनीतवेषाभरणः पश्येत्कार्याणि कार्यिणाम् ॥२॥ तत्रेत्यादि ॥ तस्यां च सभायां कार्यगौरवापेक्षायामुपविष्टो, लघुनि कार्य उत्थितोऽपि वा । पाणिशब्दो बाहुपरः दक्षिणपाणिमुद्यम्यानुद्धतवेषालंकारः पूर्वत्रश्लोक इन्द्रियानौद्धत्ययुक्तं तादृशः कार्याणि विचारयेत् ॥ २ ॥ प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभिः । अष्टादशसु मार्गेषु निबद्धवानि पृथक्पृथक् ॥३॥ प्रत्यहमित्यादि । तानि च ऋणादानादीनि कार्याण्यष्टादशसु व्यवहारमार्गेषु विपयेषु पठितानि देशजातिकुलव्यवहारगतैः शास्त्रावगतैः साक्षिद्रव्यादिभिर्हे- तुभिः पृथक्पृथक् प्रत्यहं विचारयेत् ॥ ३ ॥ तान्येवाष्टादश गणयति- तेषामायणादानं निक्षेपोऽस्वामिविक्रयः। संभूय च समुत्थानं दत्तस्यानपकर्म च ॥४॥ वेतनस्यैव चादानं संविदश्च व्यतिक्रमः । क्रयविक्रयानुशयो विवादः स्वामिपालयोः॥५॥ सीमाविवादधर्मश्च पारुष्ये दण्डवाचिके । स्तेयं च साहसं चैव स्त्रीसंग्रहणमेव च ॥ ६ ॥ स्त्रीपुंधर्मो विभागश्च द्यूतमाह्वय एव च । पदान्यष्टादशैतानि व्यवहारस्थिताविह ॥७॥ तेषामिति ॥ वेतनस्यैव चेति ॥ सीमेति ॥ स्त्रीपुमिति ॥ तेषामष्टादशानां मध्ये आदाविह ऋणादानं विचार्यते । तस्य स्वरूपमुक्तं नारदेन-'ऋणं देयम- देयं च येन यत्र यथाच यत् । दानग्रहणधर्माश्च तदृणादानमुच्यते । ततश्च स्वध- नस्यान्यस्मिन्नर्पणरूपो निक्षेपः । अस्वामिना च कृतो विक्रयः। संभूय वणिगा-