पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। २६५ तस्मिन्राष्ट्र बलनिहतराजवंश्यमेव राज्येऽभिषेचयेत् । इदं कार्य त्वया, इदं नेति तस्य तदमात्यानां च नियमं कुर्यात् ॥ २०२ ॥ प्रमाणानि च कुर्वीत तेषां धान्यथोदितान् । रत्नैश्च पूजयेदेनं प्रधानपुरुषैः सह ॥ २०३॥ प्रमाणानीति ॥ तेषां च परकीयानां धर्मादनपेतानाचारान्देशधर्मतया शास्त्रे- णाभ्युपेतान्प्रमाणीकुर्यात् । एनं चाभिषिक्तममात्यादिभिः सह रत्नादिदानेन पूजयेत् । यस्मात् ॥ २०३ ॥ आदानमप्रियकरं दानं च प्रियकारकम् । अभीप्सितानामर्थानां काले युक्तं प्रशस्यते ॥ २०४ ॥ आदानमिति ॥ यद्यप्यभिलषितानां द्रव्याणां ग्रहणमप्रियकरं दानं च प्रिय- कारकमित्युत्सर्गस्तथापि समयविशेपे दानमादानं च प्रशस्यते । तस्मात्तस्मिन्काल एवं पूजयेत् ॥ २०४ ॥ सर्व कर्मेदमायत्तं विधाने देवमानुषे । तयोर्दैवमचिन्त्यं तु मानुषे विद्यते क्रिया ॥ २०५॥ सर्वमित्यादि ॥ यत्किंचित्संपाद्यं तत्याग्जन्मार्जितसुकृतदुष्कृतरूपे कर्मणि दैव- शब्दाभिधेये, तथेहलोकार्जितमानुषशब्दवाच्ये व्यापारे आयत्तं, तयोर्मध्ये दैवं चिन्तयितुमशक्यस् । मानुपे तु पर्यालोचनमस्ति । अतो मानुपद्वारेणैव कार्यसि- द्धये यतितव्यम् ॥ २०५ ॥ सह वापि बजेद्युक्तः संधिं कृत्वा प्रयत्नतः । मित्रं हिरण्यं भूमि वा संपश्यस्त्रिविधं फलम् ॥ २०६॥ सहेत्यादि ॥ एवमुपक्रमणीयेन शत्रुणा युद्ध कार्य । यदि वा स एव मित्रं तेन च दत्तं हिरण्यं भूम्येकदेशो वार्पितं एतत्त्रयं यात्राफलम् । तेन सह संधिं कृत्वा यत्नवान्ब्रजेत् ॥ २०६ ॥ पाणिग्राहं च संप्रेक्ष्य तथाक्रन्दं च मण्डले । मित्रादथाप्यमित्राद्वा यात्राफलमवाप्नुयात् ॥ २०७॥ पाणिग्राहमित्यादि ॥ विजिगीषोरिं प्रति निर्यातस्य यः पृष्ठवर्ती नृपतिर्देशा- क्रमणाद्याचरति स पाणिग्राहस्तस्य तथा कुर्वतो यो नियामकस्तस्यानन्तरो नृपतिः स आक्रन्दस्तावपेक्ष्य यातव्यम् । मित्रीभूतादमित्राद्वा यात्राफलं गृह्णीयात् । ताव- नपेक्ष्य गृह्णन्कदाचित्तत्कृतेन दोषेण गृह्यते ॥ २०७ ॥ हिरण्यभूमिसंप्राप्त्या पार्थिवो न तथैधते । यथा मित्रं ध्रुवं लब्ध्वा कृशमप्यायतिक्षमम् ॥ २०८ ॥ मनु० २३