पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। यथेत्यादि ॥ यथैनं राजानं मित्रादय उक्ता न बाधेरंस्तथा सर्वसंविधानं कुर्याद इत्येष सांक्षेपिको नयो नीतिः ॥ १८० ॥ यदा तु यानमातिष्ठेदरिराष्ट्र प्रति प्रभुः । तदानेन विधानेन यायादरिपुरं शनैः ॥ १८१ ॥ यदेति ॥ यदा पुनः शक्तः सन् शत्रुराष्ट्र प्रति यात्रामारभेत्तदाऽनेन वक्ष्यमा- णप्रकारेण शत्रुदेशमत्वरमाणो गच्छेत् ॥ १८१ ॥ मार्गशीर्ष शुभे मासि यायायात्रां महीपतिः। फाल्गुनं वाथ चैत्रं वा मासौ प्रति यथावलम् ॥ १८२ ॥ मार्गशीर्ष इति ॥ यश्चतुरङ्गबलोपेतो राजा करिरथादिगमनविलम्बेन विलम्बित- प्रयाणस्तथा हैमन्तिकसस्यबहुलं च परराष्ट्र जिगमिषुः समुपगमनाय शोभने मार्ग- शीर्षे मासि यात्रां कुर्यात् । यः पुनरश्वबलपायो नृपतिः शीघ्रगतिर्वा सर्वस- स्यबहुलं परराष्ट्र यियासुः स फाल्गुने चैत्रे वा मासि स्वबलयोग्यकालानतिक्रमण यायात् । अत एवमन्वर्थव्यापारपरं संक्षेपेण याज्ञवल्क्यवचनम् । 'यदा सस्य- गुणोपेतं परराष्ट्रं तदा ब्रजेत् ॥ १८२ ॥ अन्येष्वपि तु कालेषु यदा पश्येद्धृवं जयम् । तदा यायाद्विगृह्मैव व्यसने चोत्थिते रिपोः॥१८३॥ अन्येप्विति ॥ उक्तकालव्यतिरिक्तेषु यदात्मनो निश्चितं जयमवगच्छेत्तदा स्वबल- योग्यकाले ग्रीष्मादावपि हस्त्यश्वादिबलपायो विगृह्मैव यात्रां कुर्यात् । शत्रोचा- मात्यादिप्रकृतिगोचरदण्डपारुष्यादिव्यसने जातेऽरिपक्षभूतायां तत्प्रकृतावप्युक्त- कालादन्यत्रापि यायात् ॥ १८३ ॥ कृत्वा विधानं मूले तु यात्रिकं च यथाविधि । उपगृह्यास्पदं चैव चारान्सम्यग्विधाय च ॥ १८४ ॥ संशोध्य त्रिविधं मार्ग षड़िधं च बलं स्वकम् । सांपरायिककल्पेन यायादरिपुरं शनैः॥ १८५ ॥ कृत्वेत्यादि ॥ संशोध्येति ॥ मूले स्वीयदुर्गराष्ट्ररूपे पाणिग्राहसंविधानं प्रधानपु. रुषाधिष्ठितरक्षार्थं सैन्यैकदेशस्थानरूपं प्रतिविधानं कृत्वा यात्रोपयोगि च वाहना- युधवर्मयात्राविधानं यथाशास्रं कृत्वा परमण्डलगतस्य च येनास्यावस्थानं भवति तदुपगृह्य तदीयान्भृत्यपक्षानात्मसात्कृत्वा चारांश्च कापटिकादीन्शत्रुदेशवाज्ञिाप- नार्थ प्रस्थाप्य सम्यक्तया जाङ्गलानूपाटविकविषयभेदेन त्रिविधं पन्थानं मार्ग शोधि- ततरुगुल्मादिच्छेदनिम्नोन्नतादिसमीकरणादिना संशोध्य तथा हस्त्यश्वरथपदातिसे- नाकर्मकरात्मकं षड्विधं बलं यथान्चयोगमाहारौषधसत्कारादिना संशोध्य सांपरायि- कं संपरायः संग्रामस्तदुपचितविधिना शत्रुदेशमत्वरया गच्छेत् ॥ ६८४ ॥ १८५ ॥