पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६ मनुस्मृतिः। [अध्यायः ७ क्तधनग्रहणम्, शुद्धिः पापे कर्मणि जाते तत्र प्रायश्चित्तसंपादनम् । मेधातिथिस्तु 'अकृतारम्भकृतानुष्ठानमनुष्ठितविशेषणं कर्मफलसंग्रहस्तथा सामदानदण्डभेदा एतदष्टविधं कर्म । अथवा वणिक्पथः, उदकसेतुबन्धनं, दुर्गकरणम् , कृतस्य संस्का- रनिर्णयः, हस्तिबन्धनं, खनिखननं, शून्यनिवेशनं, दारुवनच्छेदनं च' इत्याह । तथा कापटिकोदास्थितगृहपतिवैदेहिकतापसव्यञ्जनात्मकं पञ्चविधं चारवर्ग पञ्चवर्गश- ब्दवाच्यं तत्त्वतश्चिन्तयेत् । तत्र परमर्मज्ञः प्रगल्भच्छात्रः कपटव्यवहारित्वात्कापटि- कस्तं वृत्त्यर्थिनमर्थमानाभ्यामुपगृह्य रहसि राजा ब्रूयात्, यस्य दुर्वृत्तं पश्यसि तत्त. दानीमेव मयि वक्तव्यमिति । प्रव्रज्यारूढपतित उदास्थितः तं लोकेषु विदितदोषं प्रज्ञाशौचयुक्तं वृत्त्यर्थिनं कृत्वा रहसि राजा पूर्ववद्र्यात् । बहूत्पत्तिकमठे स्थापये- प्रचुरसस्योत्पत्तिकं भूभ्यन्तरं च तद्वृत्त्यर्थमुपकल्पयेत् । स चान्येषामपि प्रव्रजि- तानां राजाचारकर्मकारिणां ग्रासाच्छादनादिकं दद्यात् ।कर्षकः क्षीणवृत्तिः प्रज्ञाशो- चगुप्तो गृहपतिव्यञ्जनस्तमपि पूर्ववदुक्त्वा स्वभूमौ कृषिकर्म कारयेत् । वाणिजकः क्षीणवृत्तिः वैदेहिकच्यञ्जनस्तं पूर्ववदुक्त्वा धनमानाभ्यामात्मीकृत्य वाणिज्यं कार- येत् । मुण्डो जटिलो वा वृत्तिकामस्तापसव्यञ्जनः सोऽपि क्वचिदाश्रमे वसन्बहुमु- घडजटिलान्तरे कपटशिष्यगणवृतो गुप्तराजोपकल्पितवृत्तिस्ताइस्यं कुर्यात् । मास- द्विमासान्तरिकं प्रकाश बदरादिमुष्टिमश्नीयात्, रहसि च राजोपकल्पितमाहारं कल्पयेत् । शिष्याश्चास्यातीतानागतज्ञानादिकं ख्यापयेयुः । ते च बहुलोकवेष्टन- मासाद्य सर्वेषां विश्वसनीयत्वात्सर्वकार्यमकार्य च पृच्छन्ति अन्यस्य कुक्रियादिकं कथयन्त्येवंरूपं पञ्चवर्ग यथावञ्चिन्तयेत् । एवं पञ्चवर्ग प्रकल्प्य तेनैव पञ्चवर्गद्वा- रेण प्रतिराजस्थात्मीयानां चामात्यादीनां चानुरागविरागौ ज्ञात्वा तदनुरूपं चिन्त- येत् । वक्ष्यमाणस्य राजमण्डलस्य प्रचारं कः संध्यर्थी को वा विग्रहार्थीत्यादिक चिन्तयेत् । तं च ज्ञात्वा तदनुगुणं चिन्तयेत् ॥ १५४ ॥ मध्यमस्य प्रचारं च विजिगीषोश्च चेष्टितम् । उदासीनप्रचारं च शत्रोश्चैव प्रयत्नतः ॥१५५ ॥ मध्यमस्येति ॥ अरिविजिगीपोर्यों भूम्यनन्तरः संहतयोरनुग्रहसमर्थों निग्रहे चासंहतयोः समर्थः स मध्यमस्तस्य प्रचारं चिन्तयेत् । तथा प्रज्ञोत्साहगुणप्रकृति- समर्थो विजिगीपुस्तस्य चेष्टितं चिन्तयेत् । तथा विजिगीषुमध्यमानां संहतानाम- नुग्रहे समर्थों निग्रहे चासंहतानां समर्थ उदासीनस्तस्य प्रचारं चिन्तयेत् । शन्नोश्च विविधस्यापि सहजस्थाकृत्रिमस्य भूम्यनन्तरस्य च पूर्वापेक्षया प्रयत्नतः प्रचारं चिन्तयेत् ॥ १५५ ॥ एताः प्रकृतयो मूलं मण्डलस्य समासतः। अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः॥१५६॥ एता इत्यादि ॥ एता मध्यमाद्याश्चतस्रः प्रकृतयः संक्षेपेण मण्डलमूलं अपरासा- मभिधास्यमानप्रकृतीनाममात्यादीनां मूलमित्युच्यते । अन्याश्वाष्टौ समाख्याताः ।