पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। २५५ जडमूकान्धबधिरानिति ॥ बुद्धिबाश्चक्षुःश्रोत्रविकलान्, तिर्यग्योनिभवांश्च शुक- सारिकादीन्, अतिवृद्धस्त्रीम्लेच्छरोग्यङ्गहीनांश्च मन्त्रसमयेऽपसारयेत् ॥ १४९ ॥ भिन्दन्त्यवमता मन्त्रं तैर्यग्योनास्तथैव च । स्त्रियश्चैव विशेषेण तस्मात्तत्रादृतो भवेत् ॥ १५० ॥ यस्मात् भिन्दन्तीत्यादि ॥ एते जडादयोऽपि प्राचीनदुष्कृतवशेन प्राप्तजडादि- भावा अधार्मिकतयैवावमानिता मन्त्रभेदं कुर्वन्ति । तथा शुकादयोऽतिवृद्धाश्च स्त्रियश्च विशेषेणास्थिरबुद्धितया मन्त्रं भिन्दन्ति । तस्मात्तदपसारणे यत्नवा- न्स्यात् ॥ १५० ॥ मध्यंदिनेऽर्धरात्रे वा विश्रान्तो विगतक्लमः। चिन्तयेद्धर्मकामार्थान्साधं तैरेक एव वा ॥ १५१ ॥ मध्यंदिन इति ॥ दिनमध्ये रात्रिमध्ये वा विगतचित्तखेदः शरीरक्लेशरहितश्च मत्रिभिः सह एकाकी वा धर्मार्थकामाननुष्टातुं चिन्तयेत् ॥ १५१ ॥ परस्परविरुद्धानां तेषां च समुपार्जनम् । कन्यानां संप्रदानं च कुमाराणां च रक्षणम् ॥ १५२ ॥ परस्परेति ॥ तेपां च धर्मार्थकामानां प्रायिकविरोधवतां विरोधपरिहारेणार्ज- नोपायं चिन्तयेत् । दुहितॄणां च दानं स्वकार्यसिद्ध्यर्थं निरूपयेत् । कुमाराणां च पुत्राणां विनयाधाननीतिशिक्षार्थ रक्षणं चिन्तयेत् ॥ १५२ ॥ दूतसंप्रेषणं चैव कार्यशेषं तथैव च । अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम् ॥ १५३ ॥ दूतेति ॥ दूतानां संगुप्तार्थलेखहारित्वादिना परराष्ट्रप्रस्थापनं चिन्तयेत् । तथा प्रारब्धकार्यशेष समापयितुं चिन्तयेत् । स्त्रीणां चातिविषमचेष्टितत्वात् । तथाहि 'शस्त्रेण वेणीविनिगूहितेन विदूरथं वै महिषी जघान । विपप्रदिग्धेन च नूपुरेण देवी विरक्ता किल काशिराजम् ॥' इत्याद्यवगम्यात्मरक्षार्थ चान्तःपुरस्त्रीणां चेष्टितं सखीदास्यादिना निरूपयेत् । चराणां च प्रतिराजादिषु नियुक्तानां चरान्तरैश्चेष्टित- मवधारयेत् ॥ १५३॥ कृत्स्नं चाष्टविधं कर्म पञ्चवर्ग च तत्त्वतः। अनुरागापरागौ च प्रचार मण्डलस्य च ॥ १५४ ॥ कृत्स्नमिति ॥ अष्टविधं कर्म समग्रं चिन्तयेत् । तच्चोशनसोक्तम् 'आदाने च विसर्गे च तथा औषनिषेधयोः । पञ्चमे चार्थवचने व्यवहारस्य चेक्षणे ॥ दण्डशुद्ध्योः सदा युक्तस्तेनाष्टगतिको नृपः । अष्टकर्मा दिवं याति राजा शक्राभिपूजितः॥' तत्र अदानं करादीनां, विसर्गों भृत्यादिभ्यो धनदानं, प्रैपोऽमात्यादीनां दृष्टादृष्टानु- ष्ठानेषु, निषेधो दृष्टादृष्टविरुद्धक्रियासु, अर्थवचनं कार्यसंदेहे राजाज्ञयैव तत्र- नियमात्, व्यवहारस्येक्षणं प्रजानामृणादिविप्रतिपत्तौ, दण्डः पराजितानां शास्त्रो. 3