पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४८ मनुस्मृतिः। [अध्यायः ७ यत्येवं राज्याङ्गान्यमात्यादीनि दानसमानादिनात्मसात्कुर्यात् । दैवाच प्रकृतिभेदा- दिरूपे छिद्रे जाते यत्नतः प्रतीकारं कुर्यात् ॥ १०५ ॥ बकवचिन्तयेदान्सिहवच्च पराक्रमेत् । वृकबच्चावलुम्पेत शशवच्च विनिष्पतेत् ॥ १०६ ।। बकवदिति ॥ यथा बको जले मीनमतिचञ्चलस्वभावमपि मत्स्यग्रहणादेकता- नान्तःकरणश्चिन्तयत्येवं रहसि सुविहितरक्षस्थापि विपक्षस्य देशग्रहणादीन - श्चिन्तयेत् । यथाच सिंहः प्रबलमतिस्थूलमपि दन्तीबलं हन्तुमाक्रमत्येवमल्पबलो बलवतोपक्रान्तः संश्रयाधुपायान्तरासंभवे सर्वशक्त्या शत्रु हन्तुमाक्रमेत् । यथा च वृकः पालकृतरक्षणमपि पशुं दैवात्पालानवधानमासाद्य व्यापादयत्येवं दुर्गाद्य- वस्थितमपि रिपुं कथंचित्प्रमादमासाद्य व्यापादयेत् । यथा शशः वधो रविविध- व्याधमध्यगतोऽपि कुटिलगतिरुप्लुत्य पलायते, एवं स्वयमबलो बलवदरिपरिवृतो- ऽपि कथंचिदरिव्यामोहमाधाय गुणवत्पार्थिवान्तरं संश्रयितुमुपसर्पेत् ॥ १०६ ॥ एवं विजयमानस्य येऽस्य स्युः परिपन्धिनः । तानानयेद्वशं सर्वान्सामादिभिरुपक्रमैः ॥ १०७॥ एवमित्यादि ॥ एवमुक्तप्रकारेण विजयप्रवृत्तस्य नूपतेये विजयविरोधिनो भवेयु. न्तान्सर्वान्सामनभददण्डैरुपायैर्वशमानयेत् ॥ १०७ ।। यदि ते तु न तिष्ठेयुरुपायैः प्रथमैत्रिभिः । दण्डेनैव प्रसयैतांश्छनकैर्वशमानयेत् ॥ १०८ ॥ यदीत्यादि ॥ ते च विजयविरोधिनो यद्याद्यैत्रिभिरुपायैर्न निवर्तन्ते तदा बला- हेशोपमर्दादिना युद्धेन शनकैर्लघुगुरुदण्डक्रमेण दण्डेन वशीकुर्यात् ॥ १०८ ॥ सामादीनामुपायानां चतुर्णामपि पण्डिताः। सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये ॥१०९ ॥ सामादीनामिति ॥ चतुर्णामपि सामादीनामुपायानां मध्यात्सामदण्डादेव राष्ट्र- वृद्ध्यर्थ पण्डिताः प्रशंसन्ति । साम्नि प्रयासधनव्ययसैन्यक्षयादिदोषाभावाहण्डे तु तत्सद्भावेऽपि कार्यसिद्ध्यतिशयात् ॥ १०९ ॥ यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति । तथा रक्षेन्नृपो राष्ट्र हन्याच्च परिपन्थिनः ॥ ११० ॥ यथेत्यादि ॥ यथा क्षेत्रे धान्यतृणादिकयोः सहोत्पन्नयोरपि धान्यानि लवनकर्ता रक्षति तृणादिकं चोद्धरति, एवं नृपती राष्ट्रे दुष्टान्हन्यान्नत्वदुष्टांस्तदीयसहजान्भ्रा- तॄनपि निदातृदृष्टान्तादवसीयते । शिष्टसहितं च राष्ट्रं रक्षेत् ॥ ११०॥