पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ६] मन्वर्थमुक्तावलीसंवलिता। २१९ कपालमित्यादि ॥ मृन्मयकर्परादिभिक्षापात्रं, वासार्थ वृक्षमूलानि, स्थूलजीर्ण- वस्त्रं कौपीनकन्था, सर्वत्र ब्रह्मबुद्ध्या शत्रुमिन्त्राभावः, एतन्मुक्तिसाधनत्वान्मुक्तस्य लिङ्गम् ॥ ४४॥ नाभिनन्देत मरणं नाभिनन्देत जीवितम् । कालमेव प्रतीक्षेत निर्देशं भृतको यथा ॥ ४५ ॥ नेत्यादि ॥ मरणं जीवनं च द्वयमपि न कामयेकिंतु स्वकर्माधीनं मरणकालमेव प्रतीक्षेत । निर्दिश्यत इति निर्देशो भृतिस्तत्परिशोधनकालमिव भृतकः ॥ ४५ ॥ दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिवेत् । सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् ॥ ४६॥ दृष्टिपूतमित्यादि ॥ केशास्थ्यादिपरिहारार्थं दृष्टिशोधितभूमौ पादौ क्षिपेत् । जलेषु क्षुदजन्त्वादिवारणार्थ वस्त्रशोधितं जलं पिबेत् । सत्यपवित्रां वाचं वदेत् । ततश्च मौनेन सह सत्यस्य विकल्पः । प्रतिपिद्धसंकल्पशून्यमनसा सर्वदा पवित्रात्मा स्यात् ॥ ४६॥ अतिवादांस्तितिक्षेत नावमन्येत कंचन । न चेमं देहमाश्रित्य वैरं कुर्वीत केनचित् ॥४७॥ अतिवादानित्यादि ॥ अतिक्रमवादान्परोक्तान्सहेत न कंचित्परिभवेत् । नेम देहमस्थिरं व्याध्यायतनमाश्रित्य तदर्थ केनचित्सह वैरं कुर्यात् ॥ ४७ ॥ क्रुद्ध्यन्तं न प्रतिवेदाक्रुष्टः कुशलं वदेत् । सप्तद्वारावकीर्णां च न वाचमनृतां वदेत् ॥ ४८ ॥ क्रुद्ध्यन्तमित्यादि ॥ संजातक्रोधाय कस्मैचित्प्रतिक्रोधं न कुर्यात् । निन्दितश्चा- न्येन वाचं भद्रा वदेत् नतु निन्देत् । सप्तद्वारावकीर्णामिति । चक्षुरादीनि पञ्च बहिर्बुद्धीन्द्रियाणि मनोबुद्धिरित्यन्तःकरणद्वयं वेदान्तदर्शन एतैर्गृहीतेपु स्वेषु वाचा प्रवृत्तेरेतानि सप्त द्वाराणीत्युच्यन्ते, एतैरवकीर्णो निक्षिप्तां तद्गृहीतार्थविषयां वाचं न वदेकिंतु ब्रह्ममानविषयां वदेत् । ननु मनसैव ब्रह्मोपास्यते ब्रह्मविषयवा- गुच्चारणमपि मनोव्यापारस्तत्कथं सप्तद्वारावकीर्णत्वविशेषेऽपि ब्रह्मविषयां वदेदित्य- न्यविषयां न वदेदिति लभ्यते । उच्यते । अत एवानृतामिति विशेषयति स्म, अनृतमसत्यं विनाशीति यावत्, तद्विषया वागप्यनृतोच्यते तेन विनाशिकार्य- विषयां वाचं नोच्चारयेत् । अविनाशिब्रह्मविषयां तु प्रणवोपनिषदादिरूपां बदेत् । गोविन्दराजस्तु धर्मोऽर्थः कामो धर्मार्थावर्थकामौ धर्मार्थकामा इत्ये- तानि सप्त वाग्विषयतया वाक्प्रवृत्तेराणि, तेष्ववकीर्णी विक्षिप्तां सर्वस्य भेदस्यासत्वात्तद्विषयामसत्यरूपां वाचं न वदेत् । अन्येतु सप्त भुवनान्येव वाग्वि- षयत्वात्सप्त द्वाराणि तेषां भेदाद्विनाशित्वाच्चासत्यतया तद्विषयां वाचमसत्यां न वदेत्केवलं ब्रह्मविषयां वदेत् ॥ ४८ ॥