पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुस्मृतिः। [ अध्यायः ५ आचम्येति ॥ श्राद्धदेवपूजादिसंचिकीर्षुः स्वानाचमनादिना प्रयतः सन्प्रकृत- चाण्डालाद्यशुचिदर्शने सति 'उदुल्यं जातवेदसम्' इत्यादिसूर्यदैवतमन्नान्यथासा- मध्य पवमानीश्च शक्त्या जपेत् ॥ ८६ ॥ नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुद्ध्यति । आचम्यैव तु निःस्नेहं गामाल भ्याकमीक्ष्य वा।। ८७ ॥ नारमिति ॥ मानुपास्थि स्नेहसंयुक्तं स्पृष्ट्वा ब्राह्मणादिः स्नानेन विशुध्यति । स्नेहशून्यं पुनः स्पृष्ट्वा आचम्य गोस्पर्शिवेक्षणयोरन्यतरत्कृत्वा विशुद्धो भवति ॥ ८७ ॥ आदिष्टी नोदकं कुर्यादाव्रतस्य समापनात् । समाले तूदकं कृत्वा त्रिरात्रेणैव शुद्ध्यति ॥ ८८ ॥ आदिष्टीति ॥ बतादेवमादिष्टं तदस्याजीति ब्रह्मचारी स तोदकमावतस- मापनाच कुर्यात् । उदकमिति पूरकपिण्डोडाश्राद्धादिसकलप्रेतकल्लोपलक्षणम् । समाते पुनर्ब्रह्मचर्ये प्रेतोदकं कृत्वा त्रिरात्रमशौचं कृत्वा विशुद्धो भवति । एतच मातापित्राचार्यव्यतिरिक्तविषयम् । तदाह वसिष्ठः-'ब्रह्मचारिणः शवकर्मणा व्रतानिवृत्तिरन्यन्त्र मातापित्रोणुरोवा' । शवकर्मणेति शवनिमित्तकेन निर्हरणदह- नोदकदानपूर्वकपिपडपोडशनाद्धादिकर्मणा। वक्ष्यति च 'आचार्य स्वमुपाध्या- यम्' इति ॥ ८८॥ थासंकरजातानां प्रवज्यासु च तिष्ठताम् । आत्मनस्त्याणिनां चैव निवर्तेतोदकक्रिया ॥ ८९ ॥ वृथेति ॥ जातशब्दः प्रलेकमभिसंबव्यते । वृथाजातानां बाहुल्येन त्यकस्वध- माणां संकरजातानां हीनवणेनोत्कृष्टखीपूरपञ्चानां वेदवाद्यरक्तपटादिप्रयज्यामु वर्तमानानामशास्त्रीयविपोइन्धनादिना कामतश्च कृतजीवितत्यागिनामुदकादि- क्रिया न कर्तव्या ॥ ८९ ॥ पापण्डमाश्रितानां च चरन्तीनां च कामतः । गर्भभद्रुहां चैव सुरापीनां च योपिताम् ॥ ९ ॥ पापण्डमिति ॥ वेदबाहारक्तपटमौज्ञादिवतचर्या पापण्टं तदनुतिष्ठन्नीनां स्वच्छन्दमेकानेकपुरुषगामिनीनां गर्भपातनभर्तृवधकारिणीनां द्विजातिस्त्रीणां सुरा- पीनामुदकक्रियौवंदैहिकं निवर्तत इति पूर्वेण संबन्धः ॥ ९० ॥ आचार्य स्वमुपाध्यायं पितरं मातरं गुरुम् । निहत्य तु व्रती प्रेतान्न व्रतेन वियुज्यते ॥ ९१ ॥ आचार्यमिति ॥ आचार्य उपनयनपूर्वकं संपूर्णशास्वाध्यापथिता, उपाध्यायो वेदैकदेशस्याङ्गस्य वाध्यापकः, वेदस्य वेदानां चैकदेशस्यापि व्याख्याता गुरुः । निर्हरणपूर्वकन्वात्प्रेतकृत्यस्य निर्हत्येति दाहदशाहपिण्डपोडशश्राद्धादिमकलप्रेतक-