पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ५] मन्वर्थमुक्तावलीसंवलिता। न वर्धयेदयाहानि प्रत्यूहन्नाग्निषु क्रियाः। न च तत्कर्म कुर्वाणः सनाभ्योऽप्यशुचिर्भवेत् ॥ ८४ ॥ न वर्धयेदिति ॥ यस्य तु वृत्तस्वाध्यायाद्यपेक्षया पूर्वम् 'अक्सिंचयनादस्माम्' इत्याद्याशौचसंकोच उक्तः स निष्कर्मा सुखमासिष्ये इति बुझ्या नाशौचदिनानि दशाहादिरूपतया वर्धयेत्संकुचिताशौचदिनेष्वपि । अग्निप्विति बहुवचनाच्छ्रौ- ताग्निप्वग्निहोत्रहोमान्न विधातयेत् । स्वयं कुर्यादशक्तौ वा पुत्रादीन्कारयेत् अत्रैव हेतुमाह । यस्मात्तत्कर्माग्निहोत्ररूपं कुर्वाणः पुत्रादिः सपिण्डो नाशुचिर्भ- वति । तदाह परस्करः -'नित्यानि विनिवर्तन्ते वैतानवजै । वैतानं श्रौतो होमः गार्हपत्यकुण्डस्थानग्नीनाहवनीयादिकुण्डेषु वितत्य क्रियते' इति । तथाच शङ्ख- लिखितो 'अग्निहोत्राथै स्नानोपस्पर्शनाच्छुचिः' । जाबालोऽप्याह-'जन्महानौ वितानस्य कर्मलोपो न विद्यते । शालाग्नौ केवलो होमः कार्य एवान्यगोत्रजैः'। छन्दोगपरिशिष्टमपि-'मृतके कर्मणां त्यागः संध्यादीनां विधीयते । होमः श्रौते तु कर्तव्यः शुष्कान्नेनापि वा फलैः' । तस्मादेकाहत्र्यहाद्याशौचसंकोचे संध्यादी- नामेव परित्यागो नतु श्रौतहोमस्य । एकाहत्र्यहाद्यपगमे तु संध्यापञ्चमहायज्ञा- दिसर्वमेवानुष्ठेयम् । अतो यन्मेधातिथिगोविन्दराजाभ्यामन्यथाप्यभिधायि 'एका- हत्र्यहाद्यशौचसंकोचोऽयं होमस्वाध्यायमात्रविषयः संध्योपासनादिकं तु तेनापि दशाहमेव न कर्तव्यम्' इति तन्निष्प्रमाणकम् । यत्तु गौतमेन 'राज्ञां च कर्मवि- रोधाब्राह्मणस्य स्वाध्यायानिवृत्त्यर्थम्', याज्ञवल्क्येन च 'ऋत्विजां दीक्षि- तानां च' इत्यादिना साःशौचमुक्तं तत्सर्वेषामेव दशाहाद्यशौचिनामपि तत्तत्कर्म- विषयम् । यानि तूभयत्र दशाहानि 'कुलस्यान्नं न भुञ्जीत' इत्यादीनि दशाहं तत्तत्कर्मनिषेधकानि वचनानि तानि दशाहाशौचविषयाणीति न कश्चिद्विरोधः । तस्माद्धोमस्वाध्यायमानार्थं सगुणे अशौचलाघवं न संध्योपासनार्थमितीदं निष्प्र- माणम् ॥ ८४ ॥ दिवाकीर्तिमुदक्यां च पतितं सूतिकां तथा । शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा लानेन शुद्ध्यति ।। ८५॥ दिवेति ॥ चाण्डालं, रजस्वलां, ब्रह्महादिकं, प्रसूतां, दशाहाभ्यन्तरे शवं श- वस्पृष्टिनं च स्पृष्ट्वा स्नानेन शुद्धो भवति । केचित्तु तत्स्पृष्टिनमिति चाण्डालो- दक्यादिभिः सर्वैः संबन्धयन्ति । गोविन्दराजस्तु याज्ञवल्क्यवचनाच्छवस्मृष्टिन- मेव तत्स्पृष्टिनमाह नोदक्यादिस्पृष्टिनम् । तत्राचमनविधानात् । तदाह याज्ञव- ल्क्यः-'उदक्याशुचिभिः स्नायात्संस्पृष्टस्तैरुपस्पृशेत्' । उदक्याशुचिभिः स्पृष्टः स्नानं कुर्यात् । उदक्याशौचिभिः स्पृष्टैः स्पृष्टस्तूपस्पृशेदाचामेत् ॥ ८५ ॥ आचम्य प्रयतो नित्यं जपेदशुचिदर्शने । सौरान्मत्रान्यथोत्साहं पावमानीश्च शक्तितः॥८६॥