पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४२
[ अध्यायः ४
मनुस्मृतिः।

 छायायामिति ॥ रात्रौ छायायामन्धकारे वा अहनि छायायां नीहाराद्यन्धकारे वा दिग्विशेषाज्ञाने सति चौरव्याघ्रादिकृतप्रागविनाशभयेषु च यथेप्सितमुखो मूत्रपुरीषे कुर्यात् ॥ ५ ॥

प्रत्यग्निं प्रतिसूर्यं च प्रतिसोमोदकद्विजान् ।
प्रतिगां प्रतिवातं च प्रज्ञा नश्यति मेहतः ॥५२॥

 प्रत्यग्निमिति ॥ वाय्वग्निविप्रमित्यनेन मेहतोऽन्यादीनां दर्शनं निषिद्धम् । अनेन त्वपश्यतोऽपि संमुखीनत्वं निषिध्यते । अग्निसूर्यचन्द्रजलब्राह्मणगोवाताभिमुखं मूत्रपुरीषे कुर्वतः प्रज्ञा नश्यति तस्मादेतन्न कर्तव्यम् । प्रतिवातमित्यस्य स्थाने प्रतिसंध्यमित्यन्ये पठन्ति ॥ ५२ ॥

नाग्निं मुखेनोपधमेन्नग्नां नेक्षेत च स्त्रियम् ।
नामेध्यं प्रक्षिपेदग्नौ न च पादौ प्रतापयेत् ॥ ५३॥

 नाग्निमिति ॥ नाग्निर्मुखेन ध्मातव्यः किं तर्हि व्यजनादिना । 'न नग्नां स्त्रियमीक्षेत' इति सांख्यायनदर्शनान्मैथुनव्यतिरेकेण नग्नां स्त्रियं न पश्येत् । अमेध्यं मूत्रपुरीषादिकं नाग्नौ क्षिपेत् । नच पादौ प्रतापयेत् । प्रशब्दादग्नौ पादावुत्क्षिप्य साक्षान्न प्रतापयेत् । वस्त्रादितापस्वेदेऽविरोधः ॥ ५३ ॥

अधस्तान्नोपदध्याच्च न चैनमभिलङ्घयेत् ।
न चैनं पादतः कुर्यान्न प्राणाबाधमाचरेत् ॥ ५४ ॥

 अधस्तादिति ॥ खट्वादिभ्योऽधस्तादङ्गारशकट्यादिकं न कुर्यात् । न चाग्निमुत्प्लुत्य गच्छेत् । नत्र सुप्तः पाददेशेऽग्निं स्थापयेत् । नच प्राणपीडाकरं कर्म कुर्यात् ॥५४॥

नाश्नीयात्संधिवेलायां न गच्छेन्नापि संविशेत् ।
न चैव प्रलिखेद्भूमिं नात्मनोपहरेत्स्रजम् ॥ ५५ ॥

 नाश्नीयादिति ॥ संध्याकाले भोजनं ग्रामान्तरगमनं निद्रां च न कुर्यात् । नच रेखादिना भूमिमुल्लिखेत् । नच मालां धृतां स्वयमेवापनयेत् । अर्थादन्येनापनयेदियुक्तम् ॥ ५५ ॥

नाप्सु मूत्रं पुरीषं वा ष्ठीवनं वा समुत्सृजेत् ।
अमेध्यलिप्तमन्यद्वा लोहितं वा विषाणि वा ॥५६॥

 नाप्सु मूत्रमिति ॥ मूत्रं पुरीषं श्लेष्माणं मूत्राद्यमेध्यलिप्तवस्त्रं अन्यद्वा भुक्तोच्छिष्टाद्यमेध्यं रुधिरं विषाणि च कृत्रिमाकृत्रिमभेदभिन्नानि न जले प्रक्षिपेत् ॥ ५६ ॥

नैकः सुप्याच्छून्यगेहे श्रेयांसं न प्रबोधयेत् ।
नोदक्ययाभिभाषेत यज्ञं गच्छेन्न चावृतः॥ ५७ ॥

 नैक इति ॥ उत्सन्नजनवासगेहे नैकः शयीत । वित्तविद्यादिभिरधिकं च सुप्तं न