पृष्ठम्:भोजप्रबन्धः (विद्योतिनीव्याख्योपेतः).djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोकः । ३१० २१२ ८७ महाराज श्रीमञ्जगति मातङ्गीमिव माधुरीम् नातरं पितरं पुत्रम् मातेव रक्षति पितेव मांधाता च महीपतिः मित्रस्वजनबन्धूनाम् मुक्ताभूषणमिन्दुबिम्ब १७ ३१७ ५२ ४४ मुचुकुन्दाय कवये २३३ २८ श्लोकानुक्रमणिका श्लोकः । ८२ राजन्दौवारिकादेव २६१ राजन्मञ्जकुलप्रदीप ३ राजमापनिभैर्र्दन्तै ५. राजातुष्टोऽपि भृत्यानाम् ३८ राजाभिषेके मद १५६ राजा संपत्तिहीनोऽपि २५१ राज्ञि धर्मिणि धर्मिष्ठाः। २११ रात्री जानुर्दिवा भानुः १४२ रामे प्रव्रजनं बले १०६ लक्षं लक्षं पुनर्लक्षम् २७५ लक्षं महाकवेर्देयम् १३६ लक्ष्मी कौस्तुभपारिजात १०२ . लक्ष्मीक्रीडातडागो रति २७१ लोमः प्रतिष्ठा पापस्य ६५ लोभात्क्रोधः प्रभवति ४२ । वक्क्राम्मोजं सरस्वत्या ७६ : वदनात्पदयुगलीयम् ४९ ' वर्तते यत्र सा वाणी २३६ वहति भुवनश्रेणीम् ६३ वाराणसीपुरीवासः १६६ ! वाहानां पण्डितानां १३५ विकटोर्व्यामप्यटनम् ७१ : विक्रमार्कं त्वया दत्तम् २५ विजेतव्या लङ्का चरण १६६ विदग्धे सुमुखे रक्ते १७६ : विदितं ननु कन्दुक १८६ विद्वद्राजशिखामणे ३१४ -विपुलहृदयामियोग्ये १६० ६२ २६ २५६ मुद्गदाली गदव्याली मूर्खों नहि ददात्यर्थ मेरी मन्दरकन्दरासु यं यं नृपोऽनुरागण च्छन्क्षणमपि जलदो वाम्बु निन्दत्यमृत पारस्वतवैभवम् गङ्कुरः सुसूक्ष्मोऽपि यथा भोजयशो "द तव हृदयं विद्वन् "तच्चन्द्रान्तर्जलद द्वाति यदाश्नाति यङ्गाः कुष्टिनश्चान्धाः स्थास्ति सर्वत्र गतिः चितो यः प्रहप्येत नि-सहा सितमशितम रथस्यैकं चक्रं भुजग राजचन्द्रं समालोक्य राजन्कनधारामि राजन् कनकधाराभिः 8 २ २३० २६१ १६४ २०७- १०८ १२५ 30 १७६. १७० २६७. ८४ 26