पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३४ माण; । अन्येन प्रकृतेन मनुष्येण प्रोक्त उपदिष्ट सत्यवगतिर्नास्ति, यतोऽयमणे. प्यणीयानित्यर्थः । तदेवाह, नैषा तण मतिरपनेया प्रोक्ताऽन्येनैव सुज्ञानाथ भतिः तत्रा (सकेमा ?) प्या न भवति, हे प्रेष्ठ प्रियम् ! अन्यप्रेोक्तापेि=आगमान भिज्ञप्रोक्तापि (१) सुज्ञानाय न भवति । यद्विषयिणीं मतिं त्वं प्राप्तवानसि, स आत्मा दुधिगमः । त्वं यतः प्रलोभ्यमानोऽपि अविचालितः, अतस्त्वं धीरः । तस्मात्वादृश एव नः शिष्यः स्यादित्यर्थः । 'जानाम्यहं शेवधिरित्यनित्यं न ह्यध्रवैः प्राप्यते हि ध्रुवं तत् । ततो मया नाचिकेतश्वतोऽग्रिनित्यैर्दव्यैः प्राप्तवानसि नित्यम् । कामस्यातिं जगतः प्रतिष्ठां क्रतोरनन्त (रानन्त्य) मभयस्य पारम् । स्तोमं महदुरुगायं प्रतिष्ठां दृष्टा धृत्या श्रीरो नचिकेतोऽत्यन्नाक्षी : । ते दुर्दर्श गूढमनुप्रविष्ट गुहाहितं गहरेटं पुराणम् । अध्यात्मघोपाधिगमेन देवं मत्वा श्रीरो इंर्षशोकौ जहाति । एतत् श्रुत्वा संपरिगृह्य मयैः प्रवृह्य धर्यम्णुमेनमाप्य । स मोदते मोदनीयं हि लब्ध् । विवृतं सद्म नचिकेतसं मन्ये । अन्यत्र धर्मादन्यलधर्मादन्यलास्मात् कृताकृतात् । अन्यक्ष भूताच भव्याच यत्तत्पश्यसेि तद्वद । वै वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्ये चरन्ति तत् ते पदं सङ्गहेण ब्रवीभ्यो मित्येतत् । एतद्धयेवाक्षरं ब्रह्म एतद्धयेवाक्षरं परम् । एतद्धयवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् । एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते । न जायते ध्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे । हन्ता वेन्मन्यते हन्तुं, हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते । अगोरणीयान् महतो महीयान् आत्मऽस्य जन्ोर्निहितो गुहायाम् । तमक्रतुः पश्यति वीतशोको धातुभसादात्महिमानमीशम् ! आसीनो दूरं व्रजतेि शयानी याति सर्वतः । कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति । अशरीरं शरीरेष्वन वस्थेष्ववस्थितम् । महान्तं विभुमात्मानं मत्वा धीरो न शोचति । नायमात्म प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष बृणुते तेन लभ्यः तस्यैष आत्मा विवृणुते तनू. स्वाम् । नाविरतो दुश्चरितान्नाशान्तो . नासमाहितः । नांशान्तमानसो वापि मज्ञानेनैनमाप्नुयात् । यस्य ब्रह्म च क्षतं च उमे भवंत