पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४२ यथा साक्षात् स्वविषयव्यवहारहेतुः, नैवं भ्रमनिवृतैः साक्षाद्धेतुरिति भावः । न ६ विशेषादशैलरूपदोषस्य तन्निवस्यैवाभ्युपगमेऽपि ज्ञानस्य वस्तुनाशकत्वाभ्युपगमप्रसङ्ग इति वाच्यम्, भाव्स्यैव विनश्यत्वानभ्युपगमेन विशेषादर्शनस्य बिनायस्वाभ्युपगमे दोषाभावात् । न च सिद्धान्ते भावातिरिक्ताभावानभ्युपगमाद्विशेषादर्शनमपिं भा एवेति वाच्यम्, ज्ञानं स्वमागभावव्यतिरिक्तविनाशकं नेत्यभ्युपगमे विरोधाभावादिति भाव (अनिर्वचनीयत्वानुपपत्तिः) विद्यमानभेदाग्रहणेति । विद्यमानस्य भेदस्याग्रहणेत्यर्थः । स्वविषया न्यथात्वेति । अन्यस्यान्यात्मनाऽवभासेत्यर्थः । अत्र, अन्यस्यान्यात्मनेत्येव भ्रान्ति स्वरूपम् ; इतरांशेन तत्कार्यकारणयोः कीर्तनमितेि द्रष्टव्यम् । स्वविषयो छेखमात्रेणेति । किमनिर्वचनीयोलेखित्वादासां प्रतीतीनां तत्र प्रामाण्यम्, उत सतो वाऽसती वा गतीतिभान्तिनाधविषयत्वासंभवादनिर्वचनीयत्वं कल्यत इत्यर्थः । उपपत्तिनिरपेक्षाणामेवैषां घटादिविषये * अयं घट ? इतेि प्रत्यक्षस्येव तत्र प्रामाण्यम्, उतोपपत्तिभिनिष्कृष्यमाणानामेवैषामिति पर्यवसितोऽर्थः। प्रतीत्युख्यि मानमिति । न च विषयत्वमपि द्युळूिल्यमानत्वमेवेति प्रतीत्युलिख्यमानमेव प्रतीर्ति भ्रतिबाधोलिल्यमानमित्युक्ते प्रयोज्यप्रयोजकाभेद इति वाच्यम्, उलिस्त्यमान मेवोलिल्यमानतयाऽभ्युपगन्तुं युक्तमित्यर्थकत्वेनादोषात् । विस्तरार्थ परभतमनुवदतीति । ननु प्रतीतिभ्रान्तवाचैरज्ञानस्यानिर्वच नीयत्वं प्रागुन्यस्तम् । अधुना शुक्तिरूप्ये प्रतीतिभ्रान्तिबाधा उपन्यस्यन्त इति वैरूप्यात् कथमेतस्य पूर्वोक्तविस्तररूपवमिति चेत् – न, पूर्ववाक्यस्यापि शुक्तिरूप्य विषयत्वेन विरोधाभावात् । नन्वेवमपि “शुक्यादिषु रजतादिप्रतीते ) इत्यादि भाप्यस्य पूर्वोक्तार्थविस्तररूपत्वं न संभवति । पूर्वं हि शुक्तिरूप्यादेः प्रतीतिभ्रान्ति बाधविषयत्वं सिद्धवत्कृत्य तदन्यथानुपश्याऽनिर्वचनीयत्वं साधितम् । इदानीम्।

  • अन्यस्यान्यथाभानायोगाच्च ?' इत्यन्यथाख्यात्यसंभव एव प्रतिपाद्यते । कथमनयोः

संकोचविस्तररूपत्वमिति चेत्-न; अभ्यथास्यतिरूपभ्रमासंभवात् सद्भिन्नविषयत्वेन