पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तस्येति । “स्वरूपतो गुणालश्च यन्निरवधिकातिशयं सोऽस्य मुख्योऽ ? इति पूर्वं भषिक्त्वदिति भावः । श्रेोके प्रकृतोपयुक्तं पदं दर्शयति-अस्मिन् क्षेोके तथैवेति । एकप्रकरण त्वज्ञापन.येति । * विज्ञानं प्रापकं पाप्ये परे ब्रह्मणि पार्थिव । क्षेत्रज्ञः काणी ज्ञानं करणे तस्य वै द्विज ! नेिष्ाद्य भुक्तिकार्य धै कृतकृत्यं निवर्तयेत् ।। तद्भावभावमापन्नस्तथासौ परमात्मना । भक्त्यभेदी भेदश्च तस्याज्ञाकृतो भवेत् । विभेदजनकेऽशने नाशमात्यन्तिकं गते । इति िह श्रोफक्रमः । क्षेोके तद्भावेत्युपमानबहुव्रीहिरिति । तद्भाव इव भावों यस्य स तद्भावः, तत्समानस्वभावः । तस्य भाबस्तद्भावभाव इति व्याख्याने द्वितीय सत्पुरुषत्वमनुपपन्नमेित्यत आह-समासे च्याविख्यासिते सतिं ह्रीति । लोक भाष्योरूप्यपंरिहारार्थमाह--यद्वा भाष्यस्थतद्भावशब्दोऽपीति । ननु भाप्यस्थ तद्भावशब्दस्य बहुत्र हित्वे, “तद्भावो ब्रह्मणेो भावः' इति भाष्यभ्युक्तमित्याशङ्कयानेकः शब्दाध्याहारपूर्वकं व्याचष्ट --तद्भाति । पर्दे तच्छब्दवाच्यब्रह्मसंबन्धितया प्रतीयमान इति । द्वितीयभाशब्दः सत्ताकाचीति । यद्यप्यस्मिन् पक्षे द्वितीय भावशब्दम्य परपक्ष इव वैयथ्भस्ति, तथाप्यभेदस्य बाधितत्वात् पूराभिमताथों न संभवतीत्यत्र तात्पर्यम् । अर्थान्तरप्रतीतिविारणार्थत्वेन साफल्यसंभधे स्वरूप. ध्याक्रियामात्रमनथैकमिल्यभेिष्ठल्याह-यद्वा भेदशतिो भवतीति । अनन्तर निर्देशो न घटत इति । भेदस्य कल्पित्त्रेन कृलत्वसंभवादिति भावः । सिद्धान्ते-भेदा तस्याज्ञानकृतो भवेत् । देवविभेदश्चात्मन्यारोपितः क्तय