पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( मुक्तावप्यनैक्यम्) यत् निष्पाद्यते कार्य मृदा कारणभूतष्ठा । तत् कारणानुगमनाज्ज्ञायते नृप मृन्मयम् ।। निष्:ाद्यते क्रिया या लु, सा भनेित्री विनाशिनी ।। अनाशी परमार्थस्तु पाशैरभ्युपगम्यते । ततु नाशि न संदेहो नाशिद्रष्टोपपादितम् । तदेवाफलदं कर्म परमार्थो मतस्तव । मुक्तिसाधनभूतत्वात् परमार्थो न साधनम् । ध्यानं नैवात्मनो भूप परमार्थार्थशब्दितम् । भेदकारि परेभ्थलत् परमार्थो न भेदवान् । परमात्मात्मनोयमः परमार्थ इतीष्यते । मिथ्यैतदन्यद् द्रव्यं हि नैदि ट्व्वां यतः । तस्माच्छेयांस्यशेवति वैतानि न संशयः । परमार्थस्तु भूपाल संक्षेपाच्छूयतां मम । एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः पर । । इतेि प्रकरणस्येत्यर्थः । संक्षेपवित्तराभ्यां त्विति ।

  • इत्युन्नस्ते मथ योगः खाण्डुक्य परिपृच्छत::

इतेि होकः । अयं सम्धार्थ इतेि । “यथाभिसङ्गत् कनकम्' इति स्मृत्वानु गुग्रंदिति भावः । “आत्मानं नयत्येन ?” इत्यत्रात्मशध्दम्य ध्येयमिस्रैः माफर्षकपरत्वं चेति प्रथमा व्याख्या । आत्मशब्दस्व ध्यातृपस्त्वमितेिः द्वितीयः । 23