पृष्ठम्:भामहालङ्कारः.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः परिच्छेदः ।। सन्दष्टकसमुद्गादेरत्रैवान्तर्गतिर्मता ।। आदौ मध्यान्तयो स्यादिति पञ्चैव तद्यथा ॥१०॥ सोऽधुना साधुना तेन राजताऽराजताऽऽभृताः। सहितं सहितं कर्तृ सङ्गत सङ्गतं जनम् ॥ ११ ॥ । साधुः संसाराद्विभ्यस्मादसारात : कृत्वा क्लेशान्तं याति वत्म प्रशान्तम् । - जाति व्याधीनां दुर्नयानमधीनां । ' वाञ्छन्त्या (ज्या?)यस्त्वं छिन्धि मुक्तान(म?)यस्त्वम्।।१२॥ न ते धाधर भोगेषु रमणीयेषु सङ्गता. मुनीनपि हरन्येते रमणीं येषु सङ्गता ॥ १३ ॥ सितासिताक्षी सुपयोधराधरां : | सुसम्मद व्यक्तमदां ललामदाम् । घना घना नालघनाघनालकां । प्रियांमिमामुत्सुकयन्ति यन्ति च ॥ १४ ॥ अमी नृपा दत्तसमग्रशासनाः .. .। कदाचिदप्यप्रतिवद्धशासनाः ।। कृतागस मार्गभिदां च शासन . | पितृकमाध्यासिततादृशासनाः ॥ १५ ॥ अनन्तरैकान्तरयोरेवं पादान्तयोरपि । १ स्यामि (दि १) ति–ग २ दुर्दयानांगअस्य अपरं नाम काव्यालङ्कारः इति।