पृष्ठम्:भामहालङ्कारः.pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मामहालङ्कारेगूढंशब्दाभिधानश्च न प्रयोज्यं कथञ्चन।....। सुधियामपि नैवेदमुपकाराय कल्पते ॥ ४५ ॥ असितर्चितंगदिच्छ खःक्षितां पतिरहिदृक् । अमिद्भिः शुभ्रदृग्दृष्टैर्दिों जेन्नीयिषीष्ट वैः ॥ ४६ ।। श्रुतिदुष्टार्थदुष्टे च कलनांदुष्टमित्यपि । श्रुतिकष्टं तथैवाहुवची दोषं चतुर्विधम् ॥ १७ ॥ विड्चेंविष्ठितक्लिन्नच्छिन्नवान्तप्रवृत्तयः ।, प्रचारधर्षितोद्गारविसर्गहदयन्त्रितः ॥ ४८.॥ हिरण्यरेताः सम्बाधः पेलवोपस्थिताण्डजाः । वाकाटवायचेति श्रुतिदुष्टा मता. गिरः ।। ४९ ॥ अर्थदुष्टं पुनर्जेयं यत्रोक्ते जायते मतिः । असभ्यवस्तुविषया शब्देस्ताचिभिर्यथा ॥५०॥ हन्तुमेव प्रवृत्तस्य स्तब्ध विवरैषिणः । पतनं जायतेऽवश्यं कृच्छेण पुनरुन्नतिः ॥ ११ ॥ पदद्दयस्य सन्धाने यदनिष्टं प्रकल्पते । तदाहुः कंल्पनादुष्टं संशौर्याभरण यथा ॥ ५२ ॥ १ असिवर्तिभुगदिक्षित स्वः: किपतिद्वदृक् ।। अमीभिः शुम्ररम्वृद्विषो जम्नायिषाएं वः ||--8। ३ छिन्नफ़िल-क।" ३ हदयं वृताः १ (यन्त्रिता: १-ग। ४ स्तम्भस्य (स्तब्धय १) । ६ प्रगल्भते-क प्रफयते-थे।अस्य अपरं नाम काव्यालङ्कारः इति।