पृष्ठम्:भामहालङ्कारः.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भामहालङ्कारै-. विद्यानां सततमपाश्रयोऽपरासां । तासूक्तानं च विरुणद्धि कांश्चिदर्थान् ।

श्रद्धेयं जगति मतं हि पाणिनीयं माध्यस्थ्याद् भवति न कस्यचित्प्रमाणम् ॥६३॥

अवलोक्य मतानि सत्कवीना- . मवगम्य स्वधिया च काव्यलक्ष्म ।। . सुजनावगमाय भामहेन ग्रथितं रक्रिलगोमिसनुनैदम् ॥ ६४ ॥ | इति श्रीभामहालङ्कारे षष्ठः परिच्छेदः ।। षष्ठया शरीर निर्णीतं शतषठ्या त्वलकृतिः । पञ्चाशता दोषदृष्टिः सप्तत्या न्यायनिर्णयः ।। षष्ठयां शब्दस्य शुद्धिः स्यादित्येवं वस्तुपञ्चकम् । उक्तं षड्भः परिच्छेदैर्भामहेन क्रमेण वः ।।

इति । इति ।

१ तासूक्तां न-गे। ३ स्यादित्येव-ग।

३ वकिलक, रक्त्रिल-घ।