पृष्ठम्:भामहालङ्कारः.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठः परिच्छेदः ।।

४६ . सूत्रज्ञापकमत्रेण वृत्रहन्ता यथोदितः । अकेन च न कुर्वीत वृत्तिं तद्गमको यथा ।। ३७। पञ्चराजीति च यथा प्रयुञ्जीत द्विगुः स्त्रियाम् । नपुंसकं तत्पुरुषं पुरुहूतसभ यथा ॥ ३८ ॥ सर्वेभ्यश्च भृशादिभ्यो वदेल्लुप्तहलं यथा । प्रियोन्मनायते सा ते किं शठाऽभिमनायसे ॥३९॥ तृतीयैकवचः षष्टयामामन्तं च वदेत किपि । यथोदितं बलभिदा सुरुचां विद्युतामिव ॥ ४० ॥ असन्तमपि यद्दाक्यं तत्तथैव प्रयोजयेत् ।

। यथोच्यतेऽम्भस भासा यशसमम्भसामिति ॥ ११ ॥ पुसि स्त्रियां च स्वन्तमिच्छन्त्यच्छन्दसे किल। उपयुषामपि दिवं यथा न व्येति चारुता ॥ ४२ ॥ इभकुम्भनिभौ बाला धुषा कन्तुके स्तन । रतिखेदपारश्रान्ता ज़हार हृदयं नृणाम् ॥ ४२ ॥ शबलादिभ्यो नितरां भाति णिज़ विहितौ यथा । वलाकाः पश्य सुश्रोणि घनाञ्छबलयन्त्यम् ॥१४॥ शिशिरासारकणिकां सदृशस्ते तु कङ्गवत् । । सवजयति सुश्रोणि रतिखेदालसेक्षणाम् ॥ ४५ ॥

१ तृतीयैव चतुः पठ्या-के। ३इभकुम्भनिभेग।

२ पुलियां चग। ४ कन्तुको ।