पृष्ठम्:भामहालङ्कारः.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पछुः परिच्छेदः । अर्थज्ञानफलाः शब्दा न चैकस्य फलद्वयम् । अपवादविधिज्ञाने फले चैकस्य वः कथम् ॥ १८ ॥ पुरा गौरिति विज्ञानं गोशब्दश्रवणाद् भवेत् । येनाऽगाप्रतिषेध्राय प्रवृत्तो गौरिति ध्वनिः ॥ १९ ॥ वर्णभेदादिदै भिन्न वर्णाः स्वांशविकल्पतः। के शब्दाः किञ्च तहाच्यमित्यही वर्म दुस्तरम् ॥२०॥ द्रव्यक्रियाजातिगुंणभेदात् ते च चतुर्विधाः । यदृच्छाशब्दमप्यन्ये डिप्थादिः प्रतिजानते ॥ २१ ॥ नानाभाषाविषायणीमपर्यन्तार्थवर्तिनाम् । इयत्ता केन वाऽमीषा विशेषाद्वधार्यते ॥ २३ ॥ वक्रवाचा कवींना ये प्रयोग प्रति साधवः ।। प्रयोक्तुं ये ने युक्ताश्च तद्विवेकोऽवमुच्यते ॥ २३ ॥ नाऽप्रयुक्तं प्रयुञ्जीत चैतःसंमोहकारिणम् । तुल्यार्थत्वेऽपि हि ब्रूयात को हान्ति गतिवाचिनम॥२४॥ श्रोत्रादिं न तु दुर्बोधं में दुष्टादिमपेशलम् । ग्राम्यं न पिण्डीगुरादिं न डिस्थादिमषार्थकम् ॥२५॥ नाऽप्रतीतान्यथाथखेंधात्वनैकार्थतावशात् ।। ने लेशज्ञाषकोकृष्ट संहति ध्याति वा यथा ॥ २६ ॥ न शिटैरुक्तमत्येव न तन्त्रान्तरसाधितम् । छन्दोवदिति चोत्सर्गान्न चापि छान्दतं वदेत् ॥२७॥