पृष्ठम्:भामहालङ्कारः.pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भामहालङ्कारेकवैरभिप्रायकृतैः कथनैः कैश्चिदाङ्किता । कन्याहरणसङ्ग्रामविप्रलम्भोदयान्विता ॥ २७ ॥ न वक्त्रापरवक्त्राभ्यां युक्ता नोच्छ्वासवत्यपि । संस्कृतं संस्कृता चेष्टा कथापभ्रंशभाक्तथ ॥ २८ ॥ अन्यैः स्वचरितं तस्यां नायकेन तु नोच्यते । स्वगुणाविष्कृतिं. कुयादभिजातः कथं जनः ॥ २९ ॥ अनिबद्धं पुनर्गाथाश्लोकमात्रादि तत पुनः ।। युक्तं वक्रस्वभावत्या सर्वमेवैतदिष्यते ॥ ३० ॥ वैदर्भमन्यदस्तीति मन्यन्ते सुधियोऽपरे । तदेव च किल ज्यायः सदर्थमपि नापरम् ॥ ३१ ॥ गैडीयमिदमेतत्तु वैदर्भमिति किं पृथक् ।। गतानुगतिकन्यायान्नानाख्येयममेधसाम् ॥ ३२ ॥ ननु चाश्मवंशादि वैदर्भमिति कथ्यते । कामं तथास्तू प्रायेण संज्ञेच्छाता विधीयते ॥ ३३ ॥ अपुष्टार्थमवक्रोक्ति प्रसन्नमृजु कोमलम् ।। भिन्नं गैयमिवेदं तु केवलं श्रुतिपेशलम् ॥ ३४ ॥ अलङ्कारवग्राम्यमय न्याय्यमनाकुलम् । गौडीयमपि साधीयो वैदर्भमिति नान्यथा ॥ ३५ ॥ १ कथा (थ) नैः-ग। . ३ बेदर्भ-ग) . २ तदा--क । ४ चस्मक-ग।अस्य अपरं नाम काव्यालङ्कारः इति।