पृष्ठम्:भामहालङ्कारः.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चपः परिच्छेदः । ३७ अत्याजयद्यथा रामः सर्वक्षतवधाश्रयाम् ।... .. जामदग्न्यं युध जित्वा सा ज्ञेया कोपबाधिनी ॥४४॥ अथाऽभ्युपगमप्राप्तिः सन्धाऽभ्युपगमाद्विना ।... अनुक्तमपि यत्राथदभ्युपैति यथोच्यते ॥ ४५ ॥ , किमिन्द्रियहिष ज्ञेयं को निराकृतयेऽरिभिः । को वा गत्वरमर्थिभ्यो न यच्छति धनं लघु ॥४६॥ किमत्ययं तु यः क्षेपः सौर्यं दर्शयत्यसौ । हेतुस्त्रिलक्ष्मैव मतः काव्येष्वपि सुमेधसाम् ॥ ४७.॥ अन्वयव्यतिरेकौ हि केवलावर्थसिद्धये । यथाऽभितो वनाभोगमेतदस्ति महत्सरः ॥ ४८ ॥ कूजनात्कुरराणां च कमलानां च सौरभात। अन्यधर्मोऽपि तत्सिाहिं सम्बन्धेन करोत्ययम् ॥१९॥ धूमादभ्रङ्कषात्साझेः प्रदेशस्यानुमामिव । . . अपृथक्कृतंसाध्योऽपि हेतुश्चात्रं प्रतीयते ॥ ५० ॥. अन्वयव्यतिरेकाभ्यां विनैवर्थिगतिर्यथा । । दीप्रदीप निशा जज्ञे व्यपवृत्तदिवाकरा ॥ ५१ ॥ हैतुप्रदीपदीपत्वमपवृत्तौ रवेरिह ।। १.१ १., तस्याऽपि सुधियामिष्टा दोषाः प्रागुदितात्रयः ॥५२॥

अज्ञानसंशयज्ञानविपर्ययकृतो थथी। . १ यथा-५ । २ द्विषां-के। . ३ ० -क