पृष्ठम्:भामहालङ्कारः.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः परिच्छेदः ।

३६ साध्यसाधनधर्माभ्यां सिडो दृष्टान्त उच्यते । तडिपर्ययतो वापि तदाभस्तवृन्तितः ॥ २६ ॥ ...। साध्येन लिङ्गानुगतिस्तदभावे च नास्तितः ।। ख्याप्यते येन दृष्टान्तः स किलान्यैईधाच्यते ॥२७॥ दूषणन्यूनताद्युक्तिनं हेत्वादिनाऽत्र च ।। तन्मूलत्वात्कथायाश्च न्युनं नेष्टं प्रतिज्ञया ॥ २८ ॥ जातयों दूषणाभासास्ताः साधर्म्यसमाधयः । तासां प्रपञ्चो बहुधा भूयस्त्वादिह नोदितः ॥ २९ ॥

। अपरं वक्ष्यते न्यायलक्षणं काव्यसंश्रयम् । इदं तु शास्त्रगर्भेषु काव्येष्वभिहितं यथा ॥ ३० ॥ अथ नित्याविनाभावि दृष्टं जगति कारणम् । कारणं चेन्न तन्नित्यं नित्यं चेते कारणं ने तत् ॥३॥

। लक्ष्मप्रयोगदोषाणां भेदेनानेकैवर्मना । सन्धादिसाधनं सिद्धयै शाखेषूदितमन्यथा ॥ ३२ ॥ तज्ज्ञैः काव्यप्रयोगेषु तत्प्रादुष्कृतमन्यथी। तत्र लोकाश्रयं काव्यमार्गमास्तत्त्वशंसिर्नेः ॥ ३३॥ असिसङ्काशमाकाशं शब्दो दुरानुपात्ययम् । तदेव वाऽपि सिन्धूनामहो स्थेमा महार्चिषः ॥ ३४ ॥

२ नित्यश्चै-धे० ।। ४ वर्शिनः ग० ६ .

३०न-क।