पृष्ठम्:भामहालङ्कारः.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पञ्चमः परिच्छेदः।

अथ प्रतिज्ञाहेत्वादिहीनं दुष्टं च वर्धते ।। समासेन यथान्यायं तन्मात्रार्थप्रतीतये ॥ १ ॥ प्रायेण दुर्बोधतया शास्त्राद् विभ्यत्यमेधसः ।। तदुपच्छन्दनायैष हेतुन्यायलवोच्चयः ॥ २ ॥ स्वादुकाव्यरसोन्मित्रं शास्त्रमप्युपयुञ्जते । । प्रथमालीढमधवः पिबन्ति कटु भेषजम् ॥ ३ ॥ न स शब्दो न तहाच्यं न स न्यायो न सा कला ।। जायते यन्न काव्याङ्गमहो भारो महान् कवेः ॥ ४ ॥ सत्त्वादयः प्रमाणाभ्यां प्रत्यक्षमनुमा च ते ।.. असाधारणसामान्यविषयत्वं तयोः किल ॥ ५ ॥ प्रत्यक्ष कल्पनापौढ ततोऽथदिति केचन । । कल्पना नाम जात्यादियोजन प्रतिजानते ॥ ६ ॥ समारोपः किलैतवान् सलम्बनं च तत् ।। जात्याद्यपीहे वृत्तिः के के विशेषः कुतश्च सः ॥ ७ ॥ तदपोहेषु च तथा सिद्धा सा बडिगोचरा ।

अवस्तुकं चैतिर्थ प्रत्यक्षं तत्त्ववृत्ति हि ॥ ८ ॥ १‘बलो'-० । २ तद्वाक्यं-क० । ३ प्रतिजन्यते-५०।४द्वितयंघ०।