पृष्ठम्:भामहालङ्कारः.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| भामहालङ्कारेतेषां कटतटभ्रष्टैगजानां मदबिन्दुभिः । । प्रवर्तत नदी घोरा हस्त्यश्वरथवाहिनी ॥ ३६॥ धावतां सैन्यवाहाना फेनवारि मुखच्युतम् ।। चकार जानुदघ्नापान प्रतिदिङ्मुखमध्वनः ॥३७॥ न्यायः शास्त्रं त्रिवर्गोंक्तिर्दण्डनीतिं च तां विदुः । अतो न्यायविरोधीष्टमपेतं यत्तया यथा ॥३८॥ विजिगीषुमुपन्यस्य वत्सेशं वृद्धदर्शनम् ।, तस्यैव कृतिनः पश्चादभ्यधाच्चारशून्यताम् ॥३९॥ अन्तर्योधशतकीर्णं सालङ्कायननेतृकम् । तथाविधं ग़जच्छद्म नाऽज्ञासीत् स स्वभगतम् ॥४०॥ । यदि वोपेक्षितं तस्य सचिवैः स्वार्थसिद्धये ।। अहो नु मन्दिमा तेषां भक्ति नास्ति भर्तरि ॥४१॥ शरा दृढधनुर्मुक्ता मन्युमद्भिररातिभिः । ममणि परिहत्याऽस्य पतिष्यन्तीति काऽनुमा ॥४२॥ हताऽनेन मम भ्राता मम पुत्रः पिता मम ।। मातुलो भागिनेयश्च रुषा संरब्धचैतसः ॥ ३॥ अस्यन्तो विविधान्याऽऽज़वायुधान्यपरधिनम् । एकाकिनमरण्यान्या ने न्युर्वत्र; कथम् ॥४४॥

पा (श्च १)-ग० । नेत्र कम्-ग, नेत्रकम्

२ अन्तयाँधं शताकी-घ० । ।