पृष्ठम्:भामहालङ्कारः.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| चतुर्थः परिच्छेदः । कान्तै इन्दुशिरोरत्ने आदधाने उद्देशुनी ।। पातां वः शम्भुशवण्याविति प्रादुर्वसन्ध्यदः ॥२७॥ या देशे द्रव्यसंभूतिरपि वा नोपदिश्यते । तत्तद्विरोधि विज्ञयं म्वभावात्तद्यथोच्यते ॥२८॥ मलये कन्दरोपान्तरूढकालागुरुद्रुमे । सुगन्धिकुसुमानम्रा राजन्तै देवदारवः ॥२९॥ षण्णामृतूनां भेदेन कालः षढेव भिद्यते । तहिरोधक्कदित्याहुर्वियसादिदं यथा ॥ ३० ॥.. उदूढशिशिरासारान् प्रावृषेण्यान् नभस्वतः । फुल्लाः सुरभयन्तीमे चूताः काननशोभिनः ॥ ३१॥ कला सङ्कलनाप्रज्ञो शिल्पान्यस्याश्च गोचरः । विपर्यस्त तथैवाहुस्तढिरोधकरं यथा ॥३२॥ ऋषभात्पश्चमात्तस्मात सषड्जं धैवतं स्मृतम् । अयं हि मध्यमग्रामो मध्यमोत्पीडितर्षभः ॥३३॥ इति सा धारित मोहादन्यथैवऽवगच्छति । अन्यावपि कलास्वेवमभिधेया विरोधित ॥ ३४ ॥ स्थास्नुजङ्गमभेदेन लोकं तत्वविदो विदुः । । स च तद्यवहारोऽत्र तंडिरोधकरं यथा ॥३५॥ । ।

२ प्रज्ञा-घे० ।

१ उदूद-घं।' ३ अन्यथैव-घ• ।