पृष्ठम्:भामहालङ्कारः.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भामहालङ्कारेससंशयमिति प्राहुस्ततस्तजननं वचः ।। इष्टं निश्चितये वाक्यं न बेलायेति (वेलायति?)तद्यथा१८ व्यालवन्तो दुरारोहा रत्नवन्तः फलान्विताः ।। विषमा भूभृतस्तेभ्य भयमाशु प्रमादिनाम् ॥ १९ ॥ यथोपदेशं क्रमशो निर्देशोऽत्र क्रमो मतः ।। तदर्पत विपर्यासादित्याख्यात्मपक्रमम् ॥ २० ॥ विदधानौ किरीटेन्दू श्यामाभ्रहिमसच्छत्री । रथाङ्गशूले विभ्राणी पातां वः शम्भुशाणि ॥२१॥ सूत्रकृत्पादकारेष्टप्रयोगाद्योऽन्यथा भवेत् । तमाप्तश्रावकाः सिद्धेः शब्दहीनं विदुर्यथा ॥ २२ ॥ स्फुरत्तडिंडलयिनो वितताम्भोगरीयसः । तेजस्तिरयतः सौरं घनान् पश्य दिवाऽभितेः ॥२३॥ यतिश्छन्दनिरूढानां शब्दानां या विचारणा । तदपेतं यतिभ्रष्टमिति निर्दिश्यते यथा ॥ २४ ॥ विद्युत्वन्तस्तमालासितवपुष इमे वारिाहा ध्वनन्ति ।। गुरोलधोश्च वर्णस्य योऽस्थाने रचनाविधिः। तन्न्यूनाधिकता वापि भिन्नवृत्तमिदं यथा ॥ २५ ॥.. भ्रमति भ्रमरमाला काननेन्मदासी । विरहितरमणीकोऽहंस्यद्य गन्तुम् ॥ २६ ॥ १ सप्तश्रावकासिद्धेः-४० । २ दिवोऽभितः-५० ।। ३ प न्धो -ध।। ४ अधिका -क०।।