पृष्ठम्:भामहालङ्कारः.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

" तृतीयः परिच्छेदः । अस्मिन् जहीहि सुहृदि प्रणयाभ्यसूया

माश्लिष्यं गाढममुमानतमादरेण । । विन्ध्यं महानिव घनः समयेऽभिवर्ष

ज्ञानन्दजैनयनाभिरुक्षतु त्वाम् ॥ ५६ ॥ मदान्धमातङ्गविभिन्नसाला ।

हतप्रवीरा द्रुतभीतपौराः । त्वत्तेजसा दग्धसमस्तशोभा | हिषां पुरः पश्यतु राजलोकः ॥ १७ ॥ गिरामलङ्कारविधिः सविस्तरः | स्वयं विनिश्चित्य धिया मयादितः । अनेन वागर्थविदामलङ्कृता

विभाति नारीव विदग्धमण्डना ॥ ५८ ॥ इति भामहालङ्कारे तृतीयः परिच्छेदः ॥