पृष्ठम्:भामहालङ्कारः.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ . भामहालङ्कारः । इन्दीवराभनयनं तवेव वदनं तव ।। ४६ ॥ श्लिष्टस्यार्थेन संयुक्तः किञ्चिदुत्प्रेक्षयान्वितः । रूपकार्थेन च पुनरुत्प्रेक्षावयव यथा ॥ १७ ॥ तुल्योदयावसानत्वाद गतेऽस्तं प्रति भास्वति । वासाय वासरः क्लान्तो विशतीव तमगृहम् ॥४८॥ वरा विभूषा संसृष्टिर्बह्वलङ्कारयोगतः । रचिता रत्नमालेव सा चैवमुदिता यथा ॥ ४९ ॥ गाम्भीर्यलाघववतोयुवयोः प्राज्यरत्नयोः । सुखसेव्या जनानां त्वं दुष्टग्राहोऽम्भसा पतिः ॥५०॥ अनलकृतकान्तं ते वदनं वनजयुति ।। निशाकृतेः प्रकृयैव चारोः का वास्त्यलकृतिः ॥११॥ अन्येषामपि कर्त्तव्या संसृष्टिरनया दिशा । कियदुद्धडितज्ञेभ्यः शक्यं कथयितुं मया ॥ १२ ॥ भाविकत्वमिति प्राहुः प्रबन्धविषयं गुणम् । प्रत्यक्षा इव दृश्यन्ते यत्रा भूतभाविनः ॥५३॥ चित्रोदात्तादभुतार्थत्वं कथायाः स्वभिनीतत । शब्दानाकुलता चेति तस्य हेतु प्रचक्षते ॥५४॥ आशीरपि च केषाञ्चिदलङ्कारतया मता। सौहृदय्या(स्या?)विरोधोको प्रयोगोऽस्याश्चतुयथा ॥५५॥ १ निशाकृतं-ग। ३ स्वविनीतताघ ।