पृष्ठम्:भामहालङ्कारः.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः परिच्छेदः । ३३ उपमेयोपमा नाम ब्रुवते तां यथोदिताम् ॥३७॥ सुगन्धि नयनानन्दि मदिरामपाटलम् । अम्भोजमिव वक्त्रं ते त्वदास्यमित्र पङ्कजम् ॥३८॥ तुल्यकाले क्रिये यत्र वस्तुहयसमाश्रये ।। पदेनैकेन कथ्येते सहोक्तिः सा मता यथा ॥३९॥ हिमपाताविलदिशो गाढालिङ्गनहेतवः । वृद्धिमायान्ति यामिन्यः कामिनां प्रीतिभिः सह॥३०॥ विशिष्टस्य यदादानमन्यापोहेन वस्तुनः । अर्थान्तरन्यासवती परिवृत्तिरसौ यथा ॥ ४१ ॥ प्रदाय वित्तमर्थिभ्यः स यशोधनमादितः । सतां विश्वजनीनानामिदमस्खलितं व्रतम् ॥ ४२ ॥ उपमानेन तत्त्वं च भेदं च वदतः पुनः । ससन्देहं वचः स्तुत्यै ससन्देहं विदुर्यथा ॥ ४३ ॥ किमयं शशी न स दिवा विराजते | कुसुमायुधो न धनुरस्य कौसुमम् । इति विस्मयाद्विमृशतोऽपि मे मति| स्वयि वीक्षते न लभतेऽर्थनिश्चयम् ॥४४॥ यत्र तेनैव तस्य स्यादुपमानोपमेयता । । असादृश्यविवक्षातस्तमित्याहुरनन्वयम् ॥ ४५ ॥ ताम्बूलरगिलयं स्फुरद्दशनदीधिति ।