पृष्ठम्:भामहालङ्कारः.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः परिच्छेदः । : १५ अभिप्रायात्कवेर्नान्न विधेया जलजे मतिः ॥६०॥ आधिक्यमुपमानानां न्याय्यं नाधिकता भवेत् । गोक्षीरकुन्दहलिनां विशुद्या सदृशं यशः ॥ ६१ ॥ एकैनैवोपमानेन ननु सादृश्यमुच्यते ।। उक्तार्थस्य प्रयोगो हि गुरुमर्थं न पुष्यति ॥६॥ वनेऽथ तस्मिन्वनितानुयायिनः

प्रवृत्तदानाईकटा मतंगजाः ।। विचित्रबहभरणाश्च बर्हिणणे .

बर्दिवीवमलविग्रहा ग्रहाः ॥ ६३ ॥ अद्वैरपि गजादीनां यदि सादृश्यमुच्यते । तथापि तेषां तैरस्ति कान्तिप्युग्रतापि वा ॥६४॥ इत्युक्त उपमाभेदो वक्ष्यते चापरः पुनः । । . उपमादेरलङ्काराशेषोऽन्योऽभिधीयते ॥ ६५ ॥

आक्षेपोऽर्थान्तरन्यासो व्यतिरेको विभावना । समासातिशयोकी च षडलङ्कृतयोऽपराः ॥६६॥ वक्ष्यमाणोक्तविषयस्तत्राक्षेप द्विधा मतः । एकरूपतया शेषा निर्देक्ष्यन्ते यथाक्रमम् ॥ ६७ ॥ प्रतिषेध इवेष्टस्य, यो विशेषाभिधित्सया। । आक्षेप इति तं सन्तः शंसन्ति द्विविध यथा ॥६८॥ १ न्याया-ध। २ एतेनै-ग।