पृष्ठम्:भामती.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.१पा-१ख.४]
[भार्मती]
[८६]

नित्यत्वादकार्यत्वात् । नाप्यविद्या(१)ि पिधानापनयः, तस्य ख विरोधिविद्याढ्यादेव भावात् । नापि विद्येोदयः, तस्यापि श्रवणमननपूर्वकोपासनाजनितसंस्कारसचिवादेव चेतसेो भा वात् । उपासनासंस्कारवदुपासनाऽपूर्वमपि चेतःसचका रीति चेदु, दृष्टं च खलु नैयेोगिकं फलमैहिकमपि, यथा चिचाकारीयदिनियेोगानामनियतनियतफलानाम्, न, गान्ध र्वशाखेोपासनावासनायाइवापूर्वीनपेशायाः षडुदिसाक्षात्का रे वेदान्तार्थपासनावासनाया जीवब्रह्मभावसाक्षात्कारेऽनपे व्शाया एव सामथ्र्यात् । तथा चामृतीभावं प्रत्यक्षेतुत्वादु पासनापूर्वस्य नाम्ऋतत्वकामस्तत्कार्यमवबेोङ्कमर्चति, अन्य दिच्छत्यन्यत् करोतीति हि विप्रतिषिद्धम् । न च तत्कामः क्रियामेव कार्यमवगमिष्यति नापूर्वमिति सांप्रतम्, तस्या मानान्तरादेव तत्साधनत्वप्रतीतेर्विधेर्वेयथ्र्योत् । न चावघा तादिविधितुल्यता, तचापि नियमापूर्वस्यान्यतानवगते न च ब्रह्मभूयादन्यद्टतत्वमार्थवादिकं किं चिदति ये न तत्काम (२) उपासनायामधिक्रियेत, विश्वजिकयायेन तु खर्गकरूपनायां तस्य सातियत्वं शयित्वं चेति न नित्य फखत्वमुपासनायाः । तखाइह्मभूयस्थाविद्यापिधानापनयमा त्रेणाविर्भावादु, अविद्यापनयस्य च वेदान्तार्थविज्ञानाढ्व गतिपर्यन्तादेव संभवाद्, उपासनायाः संस्कारक्षेतुभावस्य रु खकारस्य च साशात्कारोपजनने मनःसाचिव्यस्य च मा नान्तरसिद्धत्वाद्, श्रामेन्येवेोपासीतेति न विधिः, श्रपि तु विधिसरूपेगर्य, यथेोपांशुयाजवाक्ये विष्णुरुपांश् यष्टव्य


(१) नाभ्यनादाविद्या-पा० १ । २ ।।

(२) यत्काम-पा० ५ । ३ ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/९३&oldid=134785" इत्यस्माद् प्रतिप्राप्तम्