पृष्ठम्:भामती.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र.१पा .१ख.२]
[भामती]
[७०]

वस्तुनि विकस्पेो द्वष्टः, यथा स्थाणुर्वा पुरुषेो वेति, त त्कथं न वस्तु विकरूपतइत्यत आच । “विकल्पनास्त्वि'ति । “पुरुषबुद्धि"रक्तःकरणं, तदपेक्षा विकल्पनाः संशयविपर्य वा, यथा खझे, स्वासनेन्द्रि यमनेायेग्नये वा, यथा (१) स्थाणुर्वी पुरुषेो वेति स्था णैः संशयः, पुरुष एवेति वा विपर्यासः, अन्यशब्देन वस्तुत स्थाणेरन्यस्य पुरुषस्याभिधानात्, न तु पुरुषतत्त्वं वा स्था णुतत्त्वं वापेक्षन्ते । समानधर्मधर्मि(२)माचाधीनजन्मत्वात् । तस्माद्यथावस्तवा विकरूपना न वस्तु विकल्पयन्ति वा ऽन्यथयन्ति वेत्यर्थः (३) । तत्त्वज्ञानं तु न बुद्वितन्त्रं किं तु वस्तुतन्त्रमतस्तते वस्तुविनिश्येो युक्तो, न तु विकल्पनाभ्य इत्याह । “न वस्तुयाथात्म्ये'ति । एवमुक्तेन प्रकारेण भू तवस्तुविषयाणां ज्ञानानां प्रामाण्यस्य वस्तुतन्त्रतां प्रसाध्य ब्रह्मज्ञानस्य वस्तुतन्त्रतामाच । “तवं सती'ति । श्रच चेदयति । “नन भूतेति । यत् किल भूतार्थं वाक्यं त तप्रमाणान्तरगेचरार्थतया ऽनुवादक दृष्टम् । यथा नद्याखीरे फलानि सन्तीति । तथा च वेदान्ताः । तस्मातार्थतया प्रमाणान्तरदृष्टमेवार्थमनुवदेयुः । उक्त च ब्रह्मणि जगज्ज न्मादिशेतुकमनुमानं प्रमाणान्तरम् । एवं च मैौलिकं तदेव परीक्षणीयं, न तु वेदान्तवाक्यानि तदधीनसत्यत्वानोति कथं वेदान्तवाक्यग्रथनार्थता सूत्राणामित्यर्थः । परिचरति । “ने- साः ,


(१) यथा जागरे- पा० 3 | ४ |

(२) धर्मिदर्शन-पा० १ । ३ । ४ ।

(३) तस्माद्यथावस्तुत्वा विकल्पना न वस्तु विकल्पयन्ति नान्यथयन्ति चेत्य र्भः-पा० 3 । ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७७&oldid=134771" इत्यस्माद् प्रतिप्राप्तम्