पृष्ठम्:भामती.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[ष्त्र.१.पा.१.प.१]
[५७]

ति, ब्रह्म तु शेषतया (१) संभन्यते इत्यत श्राच। “जि- पास्यान्तरेति । निगूढाभिप्रायादयति । “ननु शेषष्ठी रिग्रक्षेपो'ति । सामान्यसंबन्धस्य विशेषसंबन्धाविरोधेन क मैताया अविघातेन जिज्ञासानिरुपणापतेरित्यर्थः । निग ढाभिप्राय एव दूषयति । “एवमपि प्रत्यक्ष बह्मण’ इति । वाच्यस्य कर्मत्वस्य जिज्ञासया प्रथममपेशितस्य प्रथमसंब न्धाईस्य चान्वयपरित्यागेन पथात्कथंचिदपेशितस्य संब न्धिमात्रस्य संबन्धे जघन्यः प्रथमः प्रथमश्च जघन्य इति तुव्याहृतं न्यायतत्त्वम् । प्रत्यक्षपरोक्षा(२)भिधानं च प्राथ व्याप्राथम्यस्फुटत्वास्फुटत्वाभिप्रायम् । चोदकः खाभिप्रायमु द्वाट्यति । “न व्यर्थ बृह्माश्रिताशेषेति । व्याख्यातमेतद् धस्तात् । समाधाता खाभिसंधिमुद्दाटयति । “न प्रधानप रियचे” इति । वास्तवं प्राधान्यं ब्रह्मणः । शेषं सनिदर्श लमतिरोचितार्थे, श्रुत्यनुगमचातिरोचितः। तदेवमभिमतं स् मासं व्यवस्थाप्य जिज्ञासापदार्थमाच । “ज्ञातुमिति । स्या देतत् । न ज्ञानमिच्छाविषयः । तुखदःखावाप्तिपरिचारौ वा तदुपायैौ वा तद्द्वारेणेच्छागेोचरः । न चैवं ब्रह्मविज्ञान म् । न खख्खेतदनुकूलमिति वा प्रतिकूलनिवृत्तिरिति वा ऽनु भूयते । नापि तयेोरुपायः । तस्मिन् सत्यपि सुखभेदस्या दर्शनात् । अनुवर्तमानस्य च दुःखस्यानिवृत्तेः । तस्मान्न स्र वकारवचनमात्रादिषिकर्मता ज्ञानस्येत्यत श्राच । “श्रवग तिपर्यन्त"मिति । न केवलं ज्ञानमिध्यते किं त्वगति सा शान्कारं कुर्वद्वगतिपर्यन्तं सन्वाच्घाया इच्छायाः कर्म ।


(१) ब्रह्मा तु संबन्धितया-पा० २ ।

(२) परेक्षत्वा - पा० १ | 3 | ४ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६४&oldid=134089" इत्यस्माद् प्रतिप्राप्तम्