पृष्ठम्:भामती.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ४४ ]


थमधिष्ठातेो नाम, विदुषेो धिकारी ऽन्यथा पश्द्रादी
नामप्यधिकारो दुर्वारः स्यात् । क्रियाकर्वादिस्वरूपविभाग
च विद्दस्यमान(१) दूर विद्वानभिमतः कर्मकाण्डे । अत एव
भगवानविद्विषयत्वं शाखस्य वर्णयांबभूव भाष्यकारः । त
स्माद्यथा राजजातीयाभिमानकर्तके राजस्रये न विप्रवैश्य
जातीयाभिमानिनेोरधिकारः । एवं द्विजातिकक्रियाकरणा
दिविभागाभिमानिकर्तृके कर्मणि न तदनभिमानिनेा ऽधि
कारः । न चानधिकृतेन समर्थनापि कृतं वैदिक कर्म फ
खाय कल्पते वैश्यस्तेमइव ब्राह्मणराजन्याभ्याम् । तेन दृ
ष्टार्थषु कर्मस्तु शक्तः प्रवर्तमानः प्राप्नेात्तु फलं दृष्टत्वात् ।
अदृष्टार्थेषु तु शाखैकसमधिगम्यं फलमनधिकारिणि न
युज्यतइति नेपासनाकार्ये कमापचना । स्यादेतत् । मनु
ध्याभिमानवदधिकारिके कर्मणि विचिते यथा तदभिमानर
चितस्यानधिकारः । एवं निषेधविधयेपि मनष्याधिकारा दू
ति तदभिमानरहिततेष्वपि नाधिक्रियेत पश्चादिवत् । तथा
चायं निषिद्धमनुतिष्ठन् न प्रत्यवेयात् तिर्यगादिवदिति भि
अकर्मतापातः । मैवम् । न ख यं सर्वथा मनुष्याभिमान
रचितः, किं त्वविद्यासंस्कारानुवृत्त्या ऽस्य मात्रया तदभि
भानेो ऽनुवर्तते । अनुवर्तमानं च मिथ्येति मन्यमानेो न श्र
इक्तइत्युक्तम् । किमती यद्येवम् एतदतेो भवति । विधिषु
श्राद्धेो ऽधिकारी नाश्राद्धः । तव मनुष्याद्यभिमानेन श्रङ्
भाना न विधिशाखणा(२)धिक्रियते । तथा च स्मृतिरश्र
या जुत दत्तमित्यादिका । निषेधशाख' तु न श्रद्दामपेक्षते ।



(१) लोहितादिडाजन्भ्यः क्यषिति क्पषन्तस्य रूपमिति कल्पतरुः ।
(२) विधिशास्त्रेष्व-पा०३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५१&oldid=133990" इत्यस्माद् प्रतिप्राप्तम्