पृष्ठम्:भामती.djvu/४८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-२ पा. ३ सू१७]
[भामती]
[४८४]

जोवा ब्रह्मणो भिद्येरन् न वेतदस्ति तद्वा तदेवानुप्रा विशनेन जोवेनेत्याद्यविभागश्रुनेरौपाधिकरवाच्च भेदस्य च टकरकाद्याकाशवद्विरुद्धधर्मसंसर्गस्योपपत्तेः । उपाधानां च मनोमय इत्यादीनां श्रुतेर्भूयसनां च नित्यशजत्वादिगो चराणां मुनीनां दर्शनादुपाधिप्रविलयेनोपचितस्येति च प्र श्रोत्तराभ्यामनेकधोपपादनाच्छया ‘अविभागस्य चैको देवः सर्वभूतेषु गूढ’ इति ज्ञायैवोक्तन्वान्नित्या जीवात्मान न विकारा न चाडैनप्रतिज्ञाविरोध इति सिद्धम् । मैत्रे यब्राह्मणं चाधस्ताद्याख्यातमिति नेच व्याख्यातम् ॥

ज्ञो ऽत एव ॥ १८ ॥

कर्मणा वि जानात्यर्थं । व्याप्तस्तदभावे न भवति धूमइव धूमध्वजाभावेसुषुप्त्याद्यवस्थासु च ज्ञेयस्याभावात्त श्चाप्यस्य ज्ञानस्याभावः। तथा च नात्मखभावचैतन्यं तद नुवृत्तावपि चैतन्यस्य व्यावृत्तेः । तस्मादिन्द्रियादिभावाभावा नुविधानाद् ज्ञानभाषाभावयोरिन्द्रियादिसन्निकर्षाधेयमा गन्तुकमस्य चैतन्यं धर्मे न खाभाविकः। अत एवेन्द्रिया दोनामर्थवत्वमितरथा वैयर्यमिन्द्रियाणां भवेत् । नित्यवै तन्यभृतयश्च शक्तयभिप्रायेण व्याख्येयाः । अस्ति चि श नोत्पादनशक्तिर्निजा जोवान, न तु व्योम्नइवेन्द्रियादि न्निकर्षेयेषां ज्ञानं न भवतीति । तस्माज्जडा एव जीवा इति प्राने, ऽभिधीयते । यदागन्तुकशनं जड़खभावं तत्कदा चिपरोक्षे कहा चिसन्दिग्धं कदा चिद्विपर्यस्तं, यथा घटादि, न चैवमात्मा। तथावनुमिमानोप्यपरोक्षः स्मरन्नप्यानुभविक

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४८९&oldid=141394" इत्यस्माद् प्रतिप्राप्तम्