पृष्ठम्:भामती.djvu/४८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा-३६१ ]
[४८२]

भूतामस्य शरोरोदयव्ययाभ्यां स्थूलावुत्पत्तिविनाशे, आ काशदेवि तु मञ्चसर्गादे तदन्ते चोत्पत्तिविनाशं जो वस्य भविष्यत इति शङ्खान्तरमपनेतुमिदमारभ्यते ।

नाम ऽश्रुतेनित्यत्वाच ताभ्यः ॥१७॥

विचारमूलसंशयस्य बोजमाच । ‘श्रुतिविप्रतिपत्तेरिति । तामेव दर्शयति । "कासु चिह् िश्रुतिब्बि"ति । पूर्वपक्ष द्या ऋति । “तत्र प्राप्त”मिति । परमात्मनस्तावद्विरुद्धर्मसं सर्गादपचतानपञ्चतपासत्वादिलक्षणाज्जीवानामन्यत्वम् । तं चेन्न विकारास्ततस्तत्त्वान्तरत्वे बहुतरादैतश्रुतिविरोधः ब्रह्मविशनेन सर्वविज्ञानप्रतिशाविरोधश्च । तस्माच्छुतिभिर नुज्ञायते विकारत्वं प्रमाणान्तरं चात्रोक्तं, “विभक्तत्वादाका शादिवदि”ति । यथा ‘ऽरेः क्षुद्रा विस्फुलिङ्गा' इति च श्रुतिः साक्षादेव ब्रह्माविकारत्वं जीवानां दर्शयति । यथा सुदीप्तात् पावकादिति च ब्रह्मणे जीवानामपत्तिं च तत्राप्ययं च साशाद्दर्शयति । नन्वक्षराङ्कावानामुत्पत्तिप्रलयाववगम्येते न जीवानामित्यत आच। “जीवात्मन’मिति । स्यादेतत् । दृष्टिश्रुनिवाकाशाद्युत्पत्तिरिव कस्माज्जीवोत्पत्तिर्नानयते । पादाम्ननयोग्यस्यानाननात्तस्योत्पत्यभावं प्रतीम इत्यत "द । “न च क् चिदश्रवण’मिति । एवं चि कस्य चि खायामास्नातस्य कतिपयाङ्गसचितस्य कर्मणः शाखा न्तरीयोपसंचारो न भवेत् । तस्माद्वहुतरश्रुतिविरोधाद नुप्रवेशद्युतिर्विकारभावापत्या व्याख्येया । तस्मादाकाशव जीवामान उत्पद्यन्तइति प्राप्ते उच्यते । भवेदेवं यदि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४८८&oldid=141393" इत्यस्माद् प्रतिप्राप्तम्