पृष्ठम्:भामती.djvu/४८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ२ पा-३ झ.१५]
[भामती]
[४८९]

कथनाय विकारार्थत्वमेव मयटो युक्त मितरथा घनपेक्षि नमुक्तं भवत् । न च तदपि घटने । नक्षत्रमयो यश इतिवदन्नाचुर्यं मनसः संभवति । एवं । चेद्भुतविकारा मनश्रादयो भूतानां परस्तादुत्पद्यन्तइति युक्तम् । प्रै ढवादिता ऽभ्युपेत्याच । 'अथ त्वभीतिकानी”ति । भ वामन एव करणानामुत्पत्तिः न खल्वेतावता भूतरात्म नो नोत्पत्तव्यम् । तथा च नक्तक्रमभङ्गप्रसङ्गः । विशि व्यते भिद्यते भज्यतइति यावत् ॥

चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वत ॥१६॥

देवदत्तादिनामधेयं तावज्जीवात्मनो न शरीरस्य तन्ना स्ने शरीराय आज्ञादिकरणनुपपत्तेः । तन्मृतो देवदत्तो जातो देवदत्त इति व्यपदेशस्य मुख्यन्वं मन्वानस्य पूर्वः पक्ष, मुख्यस्वे शास्त्रेक्तमुक्षिकखर्गादिफलसंबन्धानुपपत्तेः शास्त्रविरोधी लैकिकव्यपदेशो भाक्तो व्याख्येयः । भ क्तिश्च शरीरस्योत्पादविना ततस्तसंयोग इति जातक र्मादि च गर्भबीजसमुद्भवजीवपापप्रशयार्थं, न तु जीवज गजपापक्षयार्थम् । अत एव स्मरन्ति ।

एवमेनः शमं याति बीजगर्भसमुद्भवमिति । तस्मान्न शरीरोत्पत्तिविनाशाभ्यां जी**** सिद्धम् । एतच्च लैकिकव्यपदेशस्यार्थीभूभ धिकरणम् । उक्ता वधासभाष्ये ऽस्य धाति । मा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४८७&oldid=141392" इत्यस्माद् प्रतिप्राप्तम्