पृष्ठम्:भामती.djvu/४६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा-२६.३२]
[४५७]

कहेतुः• तद् िबन्धोपि न निःश्रेयसपरिपन्थि तवशानावि घातकत्वात् । एर्ङ्गचरन्भकवेदनोयकर्मानुगुणं नामिकां कर्म, तद्वि शउद्दपुङ्गचस्याद्यावस्थां कलचबुझ्दादिमारभते । गोत्रिकमव्याकृतम्(५) । ततोप्याङ शक्तिरूपेणावस्थितम् । अयुष्कं त्वायुः कायति कथयत्युत्पादनद्वारेत्वायुष्कम् । तान्येतानि शएक्लपुङ्गलाद्याश्रयत्वादघातीनि कर्माणि । तदे तत्कर्माष्टकं पुरुषं बभ्रातीति बन्धः । विगलितसमस्तक्लेश तदासनस्यनावरणज्ञानस्य सुखैकतानंस्यात्मन उपरि देशा यस्थानं मोश इत्येके । अन्ये वृध्र्वगमनशलो चि जीव धर्माधर्मास्तिकायेन बद्दस्तविमोशाद्यदूर्वं गच्छत्येव स मो झ इति । नएते सप्त पदार्थ जोवादयः सचवान्त रप्रभेदैरुपन्यस्ताः । तत्र ‘सर्वत्र चेमं सप्तभङ्गीनयनाम न्यायमवतारयन्ति । स्यादस्ति स्यानस्ति स्यादवक्तव्यः स्यादस्ति च नास्ति च स्यादस्ति चावक्तव्यश्च स्यान्नास्ति चावक्तव्यश्च स्यादस्ति नास्ति चावक्तव्यश्चे’ति । स्याच्छब्दः खल्वयं निपातस्तिङन्तप्रतिरूपको ऽनेकान्तद्योती। यथाहुः ।

वाक्येष्वनेकान्तद्योती गम्यं प्रति विशेषणम् ।
स्यान्निपातोर्थयोगित्वात्तिङन्तप्रतिरूपकः ॥ इति ।

यदि पुनर्भयमनेकान्तद्योतकः स्याच्छब्दो न भवेत् स्या दस्तीतिवाक्ये स्यात्यदमनर्थकं स्यात्तदिदमुक्तमर्थयोगि त्वादिति । अनैकान्तद्योतकत्वे तु स्यादस्ति कथं चिद स्तीति स्यात्पदात्कथं चिदर्णास्तीत्यनेनानुक्तः प्रतीयतइति


(१) गत्रिकं स्वर्याकृतम् । पा१ १ । २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४६२&oldid=141244" इत्यस्माद् प्रतिप्राप्तम्