पृष्ठम्:भामती.djvu/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र-२ पा-२ सू.२५]
[भामती]
[४३४]

त्मनः ख्यापयेदिति । अपि च सङश्यनिबन्धनः संव्यव शरस्तेनेदं सदृशमित्येवमाकारबुद्धिनिबन्धनो भवेन्न तु त देवेदमित्याकारबुद्धिनिबन्धन इत्याच । “न चायं सादृश्याः संव्यवचर” इति । ननु ज्वालादिषु सादृश्यादसत्यामपि सदृश्यबुहै तद्भावावगमनिबन्धनः संव्यवचारो दृश्यते यथा । वथेश्चापि भविष्यतीति पूर्वोपरितोषेणाच । "भवेदपि क दा चिद्वा ह्यवस्तुनति । तथाचि विविधजनसंकीर्णगोपु रेण परं निविशमानं नरान्तरेभ्य आत्मनिर्धारणायासा धारणं चिहुं विदधतमुपचसन्ति पाश्र्पतं पृथग्जना इनि( ) ॥

नासतोदृष्टत्वात ॥ २६ ॥

“इतश्चानुपपन्नो वैनाशिकसमय” इति । अस्थिरात्का योत्पत्तिमिच्छन्तो वैनाशिका अर्थादभावादेव भावोत्पत्ति माहुः । उक्तमेतदधस्तात् । निरपेशात्कार्योत्पत्तैौ परुष कर्मवैयर्थम् सापेक्षतायां च शणस्याभेद्यत्वेनोपकृतत्वानु पकृतत्वानुपपत्तेरनुपकारिणि चापेशाभावादक्षणिकत्वप्रसङ्गः । सापेक्षत्वानपेक्षत्वयोश्चान्यतरनिषेधस्यान्यतरविधाननान्तरीय कत्वेन प्रकारान्तराभावानस्थिराङ्कावाङ्गावोत्पत्तिरिति क्षणि कपक्षेणैदभावाद्भावोत्पत्तिरिति परिशिष्यतइत्यर्थः । न के वलमर्थादापद्यते दर्शयन्ति । च । ‘नानुपहृद्य प्रादुर्भावा दि”ति । एतद्विभजते । "विनष्टादि किले”ति । किलका


(१) जना अपीत-पा० २ । 3 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४३९&oldid=141215" इत्यस्माद् प्रतिप्राप्तम्