पृष्ठम्:भामती.djvu/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भासती]
[S-२ पा-४.२५]
[४३३]

तेषांमतः ससंवित्तिर्नाभिवरूपानुषणि ॥ इति । नै च तस्समयभाविना निर्विकल्पकेन गृह्यमाणे बाने विकल्पेनाष्टद्यते तत्र विकल्पः साकारमारोपयितुमर्षति । मचि रजतशनाप्रतिभासिनि पुरोवर्तिनि वस्तुनि रजत शनेन शक्यं रजतमारोपयितुम् । अय्यमाणे तु बाजे खाकार इत्यव स्यान्न बाद्य इति । तथा च नारोपण म् । अपि चायं विकल्पः स्खसंवेदनं सन्तं विकस्पं किं वस्तुसन्तं खाकारं गूचीत्वा पश्चाद्भावमारोपयत्यथ य दा (१) खाकारं हाति तदेवारोपयति न तावत् शणि कतया क्रमविरहिण ज्ञानस्य क्रमवर्तिना चाहणारोपणे कल्पेते । तस्माद्यदैव स्खाकारमनर्थं श्रुति तदैवार्थमा रोपयतीति वक्तव्यम् ।

न चैतद्युज्यते साकारो द्धि खसंवेदनप्रत्यक्षतयातिवि शदो बाह्र चारोप्यमाणमविशदं सत्ततो ऽन्यदेव स्यान्न तु स्खाकारः समारोपितः । न च भेदद्वमात्रेण स मारोपाभिधानम् । वैशद्यावैशद्यरूपतया भेदग्रस्योक्त(- त्वात् । अपि चाय्द्यमाणे चेद्भवे ऽबाह्यात् खलशणाने दाग्रहेण तदभिमुखी प्रवृति, इन्त तर्हि त्रैलोक्यत ए वानेन न भेदो गृहीत इति यत्र च चन प्रवर्तताविशे षात् । एतेन ज्ञानाकारस्यैवाखोकस्यापि बाह्यत्वसमारोपः प्रत्युक्तः । तस्मात्सुद्युक्तं ततोन्यदुच्यमानं बहुप्रलापित्वमा


(१) अथवा यदा-प० २ । ३
(२) भेदग्रहणस्योक्त--पा० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४३८&oldid=141214" इत्यस्माद् प्रतिप्राप्तम्